SearchBrowseAboutContactDonate
Page Preview
Page 878
Loading...
Download File
Download File
Page Text
________________ GG वितीये सूत्रकृतांगे वितीयश्रुतस्कंधे चतुर्थाध्ययनं. प्यात्मनो ऽवसरं लब्ध्वाऽपरकार्यदणे सति तथा वध्यस्यच बिडमपेक्षमाणस्तदवसरा पेची किंचित्कालमुदास्ते सच तत्रौदासीन्यं कुर्वाणोऽपरकार्य प्रति व्यग्रचेताः संस्तस्मि नवसरे वधं प्रत्यस्पष्टविज्ञानोनवति । सचैवंनतोपि तथा तं वयं प्रति नित्यमेव प्रशठ व्यतिपातचित्तदंमोनवत्येवमविद्यमानैरपि प्रव्यक्तैरगुनर्योगैरेकेंझियविकलेंझ्यिादयोऽस्पष्ट विज्ञानाथपि मिथ्यात्वाविरतिप्रमादकषाययोगानुगतत्वात्प्राणातिपातादिदोषवंतोनवंति । नच तेऽवसरमपेक्षमाणानदासीनाथप्यवैरिणोन नवंतीति । अत्रच वध्यवधकयोः व यापेक्ष्या चत्वारोनंगाः । तद्यथा । वध्यस्याऽनवसरोवधकस्य च उजयोऽनवसरोक्ष योरप्यवसरइति । नागार्जुनीयास्तु पति। अप्पमो थरकाया एतस्सवा पुरिसस्स लिई थलनमाणे णोवहे इत जयामेरकणो नविस्स तस्स पुरिसस्स विदं लनिस्सामि तया मेस पुरिसे अवस्सं वहयवे नविस्स एवं मणोपहारे माणेत्ति सूत्रं निगदसिहं ॥ ४ ॥ आचार्याद जहासे वहए तस्स गादावश्स्सवा तस्स गादावश्पुत्त स्तवा रमोवा रायपुरिसस्स खणं निदाए पविसिस्सामि खणं लणं वहिस्सामित्ति पहारेमाणे दियावा राग्वा सुत्तेवा जागरमाणेवा अमि तनूए मिबासंगित्ते निचं पसढविनवायचित्तदमे एवमेव बालेवि सवेसिं पाणाणं जाव सवेसिं सत्ताणं दियावा रानवा सुत्तेवा जागरे माणेवा अमित्तनूए मिबासश्तेि निच्चं पसढविग्वायचित्तदं तं पाणाति वाए जाव मिहादसणसल्ले एवंखलु नगवया अकाए असंजए अवि रए अप्पडिदयपच्चकायपावकम्म सकिरिए असंवुमे एगंतदंमे एगंतबाले एगंतसुत्तेयावि नव से बाल अवियारमणवयणकायवक्के सुविणम विणपस्स पावेय से कम्मे कऊ ॥५॥ थर्थ-तेवारें अचार्य बोल्या के, अहो शिष्य ! जेम ते वधक पुरुष, ते गृहपति, तथा गृहपतिना पुत्र, अथवा राजा, तथा राज पुरुष उपर विनाशनो नाव चिंतवतो प बो, तेमना विनाशनी क्रिया कस्या विना पण ते वधक कहेवाय; बीजा पदोनो अर्थ सु गमले मात्रै थाही लख्यो नथी. (एवमेव के०) एम ते, (बालेवि के) बाल जीव पण, सर्व प्राणीने विषे यावत् सर्व सत्व, तेनो दिवसें अथवा रात्रि सुतां अथवा जागता, थमित्रनूत एटले शत्रुनूत मिथ्यात्वसंस्थित निरंतर शत,प्राणिघातने विषे चित्त ने जेनु, प्राणीयोने दंम कारक, (तं के ) ते कहेले. प्राणातिपात मृषावादथीमामी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy