SearchBrowseAboutContactDonate
Page Preview
Page 877
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाडुरका जैनागम संग्रह नाग डुसरा. წმJ चिंतवतो अवसर पामिने, तेना घर मांहें प्रवेश करीश, अवसर देखीने तेने हणीश, एम चिंतवतो, दिवसें अथवा रात्रीयें सुतो, अथवा जागतो, यमित्रनूत मिथ्यामित्र पणामां संस्थित एटले माग कार्यने विषे रह्यो, ( निचंपसढ के० ) नित्यज प्रशव एट ले एनो परमार्थ जाणे नहीं. (विकवाय चित्त के० ) प्राणिघात तेने विषे जेनुं चित्तबे ते कारणे, (मेनवति के० ) प्राणीने दंमनो करना होय, ते पुरुष जीवनो विनाश न करतो थको पण वधक कहेवाय, किंवा न कहेवाय ? ( एवं वियागरेमाणे के० ) एरीतें प्राचार्य कहे ते, (समियाए वियागरे चोयएहंतानवति के० ) शिष्य बोल्यो के, हे नग वन् ! ए तमें सत्य बोल्या. ते वधक कहेवाय ॥ ४ ॥ ॥ दीपिका - प्रथाचार्यः स्वमतसिद्धये दृष्टांतमाह । ( तबखजुइत्यादि ) तत्र खलु भगवता वधकदृष्टांतः प्रज्ञप्तः । तद्यथानाम कश्चिदधकः स्यात् गृहपतेर्गृहपतिपुत्रस्य वा राझोराजपुरुषस्य वा उपरि कुतश्चिन्निमित्तात्कुपितः सन् कृष्णमवसरं निदाय प्राप्य गृहे पुरे वा घाताय प्रवेदयामि क्षणमवसरं बिदादिकं लब्ध्वा वध्यं हनिष्यामीति संप्रधा रयन् दिवा रात्रौ वा सुप्तोवा जाग्रा मित्रनूतो मिथ्यासंस्थितोनित्यं प्रशवव्यतिपातचित्त मोहिंसाध्यवसायी नवति । श्रयमर्थः । कोऽपि कस्यापि गृहपत्यादेरुपरि कुपितस्तं हं कामपि यावदवस बिं न जनते तावत्कार्यंतरे प्रवृत्तोपि हिंसामकुर्वन्नपि वध्यस्य हिंसावसरापे । नित्यं रागदेषाकुलः स्यात् । एवमेकेंड्रिय विकलेंड्रियायपि विरतेरना वात्तदयोग्यतया हिंसामकुर्वतोपि तत्प्रत्ययिकेन कर्मणा बध्यंतएवेत्यर्थः ॥ ४ ॥ ॥ टीका- सांप्रतमाचार्यः स्वपद सिद्धये दृष्टांतमाह । ( तबखलुनगवया इत्यादि ) त त्रेति वाक्योपन्यासार्थः । खलु शब्दोवाक्यालंकारे । नगवतैश्वर्यादिगुणोपेतेन चतुस्त्रिंश दतिसमयसमन्वितेन तीर्यकृता वधकदृष्टांतः प्रज्ञप्तः प्ररूपितस्तद्यथा नाम वधकः कश्वि तस्यादिति कुतश्चिन्निमित्तात्कुपितः सन् कस्यचि ६धपरिणतः कश्चित्पुरुषोभवति । य Frat aured विशेषेण दर्शयितुमाह । ( गाहाव इस्सवेत्यादि ) गृहस्य पतिर्गृहपति स्तत्पुत्रोवाऽनेन सामान्यतः प्राकृतपुरुषोऽनिहितस्तस्योपरि कुतश्चिन्निमित्ता ६धकः कश्चि संवृत्तः सच वधपरिणामपरिणतोपि कस्मिंश्चित्क्षणे पापकारिणमेनं घातयिष्यामीति । तथा राज्ञस्तत्पुत्रस्योपरि कुपित एतत्कुर्यादित्याह । (खणं निद्दायइत्यादि) क्षणमवसरं (ाियत्ति ) प्राप्य तथाविधस्य पुरे गृहे वा प्रवेदयामीत्येतदध्यवसायी नवति तथा द मवसरं बिदादिकं वध्यस्य लब्ध्वा तडुत्तरकालं तं वयं हनिष्यामीत्येवं संप्रधारयति । एतडुक्कं नवति । गृहपतेः सामान्य पुरुषस्य राज्ञोवा विशिष्टतमस्य कस्यचिपरिणतो Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy