SearchBrowseAboutContactDonate
Page Preview
Page 883
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहाउरका जैनागम संग्रह नाग उसरा. ५३ परोव्यनिचारं दर्शयति । (णोइणइति ) नायमर्थः समर्थोयत्सर्वेऽपि प्राणिनः सर्वे षां जीवानाममित्रनूताइति । तत्र परः स्वपदसिध्ये युक्तिमाह । इह बहवोऽनंताः प्राणिनः संति येऽमुना शरीरसमुन्वयेणानेन शरीरेण न कदाचिदृष्टाश्चतुषा न श्रुताः कर्णान्यां नानिमतानेष्टाः । नच विझाताझानेनेति कथं तषियस्तेषु अमित्रनावः स्यात् ! । तेषां जीवानां कदाचिदपि विषयमप्राप्तानां कथं वधं प्रति चित्तसमादानं स्यात् ।। न चासौ तान् प्रति प्रशवव्यतिपातचित्तदंमः स्यात् । शेषं सुगमम् ॥ ७ ॥ ॥ टीका-तदेवं सर्वात्मना षट्स्व पि जीवनिकायेषु प्रत्येकममित्रनूततया पापानुबंधि त्वे प्रतिपादिते व्यनिचारं दर्शयन्नाह । (गोणसम इत्यादि) नायमर्थः समर्थ इति प्रतिपत्तुं योग्यः । तद्यथा। सर्वे प्राणिनः सर्वेषामेव सत्वानां प्रत्येकममित्रनता इति । तत्रापरः स्वपदसिध्ये सर्वेषां प्रत्येकं मित्रानावं दर्शयितुं कारणमाह । हा स्मिंश्चतुर्दशरज्ज्वात्मके लोके बहवोऽनंताःप्राणिनः सूक्ष्मबादरनेदनिन्नाः संति । यद्येवं ततः किमित्याह । तेच देशकालस्वनावविप्रकष्टास्तथानताबहवः संति । ये प्राणिनः सू मादिविप्ररुष्टाद्यवस्था अमुना शरीरसमुनयेणेत्यनेनेदमाह । प्रत्यक्षासन्नवाचित्वादिद मनेनाग्दिर्शिज्ञानसमन्वितसमुखयेण न कदाचिदृष्टाश्चक्षुषा न श्रुताः श्रवणेंशियेण विशे पतोनानिमताश्टानच विज्ञाता प्रतिनेदानेन स्वयमेवेत्यतः कथंचित्तविपर्ययस्तस्य मित्र नावः स्यात् अतस्तेषां कदाचिद विज्ञातानां कथं प्रत्येकं वधं प्रतिचित्तसमादानं न नवति । न चासौ तान् प्रति नित्यं प्रशनव्यतिपातचित्तदंमोनवतीति शेषं सुगमम् ॥ ७ ॥ आचार्याद तब खलु नगवया ज्वेदिता परमत्ता तं सन्निदिध्तेय असन्निदिईतेय से कितं सन्निदिईते जे इमे सन्निपंचिंदिया पऊत्तगा ए तेसिणं जीवनिकाए पडुच्चं तं पुढवीकार्य जाव तसकायं से एगश्न पुढवी कारणं किच्चं करेवि कारावेवि तस्सणं एवं नव एवं खलु अदं पुढवी काएणं किच्चं करेमिवि कारवेमिवि जो चेवणं से एवं नव इमेणवा इमे पवा से एतेणं पुढवीकाएणं किच्चं करेशवि कारावेवि सेणं तातो पुढवी काया असंजय अविरय अप्पडिदयपञ्चरकापावकम्मेयावि नवर एवं जाव तसकाएत्ति नाणियत्वं से एगश्न जीवनिकाएहिं किच्चं करे शवि कारावेवि तस्सणं एवं नव एवं खलु अदं ब्जीवनिकाएहिं कि चं करेमिवि कारवेमिवि णो चेवणं से एवं नवश् श्मेदिंवा से यतेदिंब Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy