SearchBrowseAboutContactDonate
Page Preview
Page 874
Loading...
Download File
Download File
Page Text
________________ ८४४ द्वितीये सूत्रकृतांगे द्वितीयश्रुतस्कंधे चतुर्थाध्ययनं. कारणेन तत्पापं कर्म बध्यते । ? नात्र कश्चिदव्यक्त विज्ञानत्वात्पापं कर्म बंधहेतुरिति भावः । त देवं चोदकएव स्वानिप्रायेण पापकर्मबंध हेतुमाह । ( अन्नय रेण मित्यादि) कर्माश्रव द्वारभूतैर्म नोवाक्कायकर्मनिः कर्म बध्यत इति दर्शयति । अन्यतरेण क्लिष्टेन प्राणातिपातादिप्रवृत्त्या म नसा वाचा कायेन च तत्प्रत्ययिकं कर्म बध्यतइति । इदमेव स्पष्टतरमाह । नतस्सत्वान्समन स्कस्य समनोवाक्कायवाक्यस्य स्वप्नमपि पश्यतः प्रस्पष्ट विज्ञानस्यैतङ्गुणजातीयस्य पापं क बध्यते न पुनरेकेंयि विकलेंड्रियादेः पापकर्मसंनवइति तेषां घातकस्य मनोवाक्काय व्यापारस्यानावात् । यथैत व्यापारमंतरेणापि कर्मबंधइष्यते एवंच सति मुक्तानामपि कर्म बंधः स्यात् । न चैतदिष्यते । तस्मान्नैव स्वप्नांतिकम विज्ञोपचितं कर्म बध्यतइति । तत्र य येवंभूतैरेव मनोवाक्कायव्यापारैः कर्मबंधोऽभ्युपगम्यते तदेवं व्यवस्थिते सति ये ते एवमुक्त वंतस्तद्यथा विद्यमानैरेवा युनैर्योगेः पापं कर्म क्रियते मिथ्या तएवमुक्तवंतइति स्थितं ॥ २॥ तच पन्नवए चोयगं एवं वयासी तं सम्मं जं मए पुवेवुतं संत एवं मणेणं पावणं संतियाए वत्तिए पाविया असंत एवं कारणं पावएवं ग्रहणं तस्स मणकस्स वियारमणवय कायवक्वस्स सुविणमविपस्सन पावे कम्मे कजति तं सम्मं कस्सणं तं देवं प्राचार्या याद तच खलुनग वया जीवणिकाय देऊपसत्ता तं जहा पुढविकाश्या जाव तसकाइया इच्चे एहिं बढ़ि जीवणिकाएहिं आया पडदयपञ्चस्कायपावकम्मे निश्चं पसढविवातचित्तदं तं जढ़ा पाणातिवाए जाव परिग्गदे को दे जाव मिचादंसणस ॥ ३ ॥ अर्थ - एवं शिष्यें प्रचार्य ना पहने दूषण याप्युं, (तब के० ) तेवारें (पन्नव चोय गं के० ) प्राचार्य पोताना शिष्यप्रत्यें ( एवंवयासी के० ) एवं बोल्या के, अहो शिष्य ! (सम्मं जंमतं के० ) जे में पूर्वै वचन कयुंके जे मन, वचन, घने कायानी प्रवर्त्ति विना पण पाप कर्म लागे ते सत्यबे इत्यादि पाठनो अर्थ सुजन ले माटें नथी लख्यो. (तं सम्मं के०) ते सत्य जांणजे, युक्तिसहित जांणजे. एवं प्राचार्यनुं वचन सांगली, फररी शिष्य के, (कस्सनं के०) शे कारणे तमारुं वचन सत्य बे ते कहो ? हवे (याचा यह के०) याचार्य कहे. (तखलुजगवया के०) त्यां खलु ए वाक्यालंकारे नगवा न् श्रीमान स्वामी तेणें (बजीव शिकार्य देऊप सत्ता के० ) व जीव निकाय कर्मबंधनां कारण कह्यांबे, (तंजा के० ) ते कले. (पुढविकाईया के० ) पृथिवी काय थकी मांगी ने (जावतसकाया के० ) यावत् सकाय पर्यंत, ( इचेए हिंड हिंजीव सिकाएहिं के० ) Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy