SearchBrowseAboutContactDonate
Page Preview
Page 871
Loading...
Download File
Download File
Page Text
________________ रायनपतसिंघ बाहारका जैनागम संग्रह नाग दुसरा. ८४१ ब्जीकरणेप्यसमर्थतया किंचित्करत्वान्न प्रत्याख्यान क्रियायां नवितुमर्हति । बौ छानामप्या मनोजावात् ज्ञानस्य च कणिकतया स्थितेरभावात् कुतः प्रत्याख्यानक्रियेति एवमन्य त्रापि प्रत्याख्यानक्रियायाधनावोवाच्यः । तथा सदनुष्ठानं क्रिया तस्यां कुशलः क्रि याकुराजस्तत्प्रतिषेधाद क्रियाकुशलोप्यात्मा नवति । तथात्मा मिथ्यात्वोदयसंस्थितो नवति तथैकांतेन नापरान् प्राणिनोदंमयतीति मस्त देवंभूतश्चात्मा जवति तथाऽसा रतापादनागदेषाकुनितत्वाद्दालवद्दालयात्मा नवति तथा सुप्तवत्सुप्तः । यथाहि इव्य सुप्तः शब्दादीन् विषयान् न जानाति हिताहितप्राप्तिपरिहार विकलश्च तथा नाव सुप्तोप्यात्मैवंतएव नवतीत्येवम विचारणीयान्य शोजनतया निरूपणीयान्यपर्यालोच नीयन मनोवाक्कायवाक्यानि यस्य स तथा । तत्र मनोंतःकरणं वाग्वाणी कायदेहो प्रतिपादकं पदसमूहात्मकं वाक्यमेकं तितं सुतवा । तत्र वा ग्ग्रहणेनैव वाक्यार्थ स्य गतार्थत्वाद्यत्पुनर्वाक्यग्रहणं करोति तदेवं ज्ञापयतीह वाग्व्यापारस्य प्रचुरतया प्रा धान्यं प्रायशस्तत्प्रवृत्त्यैव प्रतिषेधविधानेन तयोरन्येषां प्रवर्त्तनं नवति । तदेवम प्रत्याख्यानक्रियः सन् यात्माऽविचारितमनोवाक्कायवाक्यश्चापि जवतीति । तथा प्रतिहतं प्रतिस्खलितं प्रत्याख्यातं विरतिप्रतिपत्त्या पापकर्माऽसदनुष्ठानं येन सःप्रतिहत प्रत्याख्या तपापकर्मा तत्प्रतिषेधादसनुष्ठानपरश्रात्मा नवति । तदेवमेषपूर्वोक्ताऽसंयतोऽविरतो ऽप्रतिहतप्रख्यात पापकर्मा सक्रियः सावद्यानुष्ठानस्तथाभूतश्चासंवृतोमनोवाक्कायैरगुप्तो गुप्तत्वाचात्मनः परेषां च दंड हेतुत्वादंडस्त देवंभूतश्च सन् एकांतेन बालवद्दालः सुप्तवदेकां तेन सुप्तस्तदेवंभूतश्व बाल सुप्ततयाऽविचाराएयविचारितरमणीयानि परमार्थ विचारगुणया युक्तया वा विघटमानानि मनोक्कायवाक्यानि यस्य स तथा । यदिवा परसंबंध्य विचारितम नोवाक्कायवाक्यः सत्क्रियासु प्रवर्त्तते तदेवंभूतो निर्विवेकतया पटुविज्ञानरहितः स्वप्नम पि न पश्यति तस्य चाव्यक्तविज्ञानस्य स्वप्रमप्यपश्यतः पापं कर्म बध्यते तेनैवंनूतेनाव्य विज्ञानेनापि पापं कर्म क्रियतइति भावः ॥ १ ॥ तच चोय पन्नवर्ग एवं वयासि संत एवं मणेणं पावयणं असंतिया ए वतीयाए पावियाए संतएवं कारणं पावएणं अहांतस्स श्रमण कस्स वियारमणवयकायवक्कस्स सुविणमवि अप्पस्सव पावक मेोकइ कस्सणं तंदेनं चोयए एवं बवीति अन्नयरेणं मणे पाव एमवत्तिए पावे कम्मे कइ अन्नयरीए वत्तिए पावियाए वत्तिवत्तिए पावे कम्म ककइ अन्नयरेणं कारणं पावएणं कायवत्तिए पावे कम्मे क १०६ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy