SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ५६ वितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे प्रथमाध्ययनः • ॥ टीका-कूटपाशादिकं चापश्यन् यामवस्थामवाप्नोति तां दर्शयितुमाह। (अहीत्या दि) स मृगोऽहितात्मा । तथाऽहितं प्रज्ञानं बोधोयस्य सोऽहितप्रझानः । सचाहितप्रज्ञा नः सन् विषमांतेन कूटपाशादियुक्तप्रदेशेनोपागतः । यदिवा विषमांते कूटपाशादिके या त्मानमनुपातयेत् । तत्र चासौ पतितो बचश्व तेन कूटादिना पदपाशादीननर्थबहुलान वस्थाविशेषान प्राप्तस्तत्र बंधने घातं विनाशं नियति प्राप्नोतीति ॥ ॥ एवं दृष्टांत प्रदर्य सूत्रकारएव दाष्टीतिकमज्ञानविपाकं दर्शयितुमाह । (एवंतुइत्यादि) एवमिति यथा मृगायझानावृताअनर्थमनेकशः प्राप्नुवंति । तुरवधारणे । एवमेव श्रमणाः केचि त्पाखमविशेषाश्रिताः। एके न सर्वे । किंनूतास्ते इति दर्शयति । मिथ्या विपरीता ह ष्टिर्येषामझानवादिनां नियतिवादिनां वा ते मिथ्यादृष्टयः । तथा अनार्याः आराजा ताः सर्व हेयधर्मेन्यति थार्याः न थार्याअनार्याधज्ञानावृतत्वादसदनुष्ठायिनाति यावत् । अज्ञानावृतत्वं च दर्शयति । थशंकितान्यशंकनीयानि सुधर्मानुष्ठानादीनि शंकमानास्तथा शंकनीयान्यपायबहुलान्येकांतपक्समाश्रयणान्यशंकिनोमगाश्व मूढ चेतसस्तत्तदाऽरनंते यद्यदनाय संपातति ॥ १० ॥ शंकनीयाशंकनीयविपर्या समाह । (धम्मपावणेत्यादि) । धर्मस्य छात्यादिदशलक्षणोपेतस्य या प्रज्ञापना प्ररूपणा। तंत्विति । तामेव शंकते असमप्ररूपणेयमित्येवमध्यवस्यति । ये पुनः पापोपादाननूताः समारंनास्तानाशंकंते । किमिति । यतोऽव्यक्तामुग्धाः सहजस विवेकविकलाः । तथा । अकोविदाथपंडिताः सन्त्रास्त्रावबोधरहिताइति ॥ ११ ॥ तेच अज्ञानातायन्नाप्नुवंति तदर्शनायाह । (सवप्पगमित्यादि) । सर्वत्राप्यात्मा यस्या ऽसौ सर्वात्मको लोनस्तं विधूयेति संबंधः । तथा । विविधनत्कर्षोंगोव्युत्कर्षामानइत्य र्थः । तथा ( णूमंति) माया तां विधूय । तथा (अप्पत्तियंति ) क्रोधं विधूय । कषा यविधूनने च मोहनीयविधूननमावेदितं नवति तदपगमाच शेषकर्मानावः प्रतिपादितो नवतीत्याह । (अकर्माशइति)। न विद्यते कर्माशोऽस्येत्यकौशः। सच कर्माशोवि शिष्टज्ञानानवति नाझानादित्येव दर्शयति । एतमर्थ कर्मानावलक्षणं मृगः अज्ञानी (चुएत्ति )। त्यजेत् । विनक्तिपरिणामेन वा अस्मादेवंनूतादर्थात् व्यवेत् चश्येदिति ॥१२॥ जे एयं नानिजाणंति, मिबदिही अणारिया ॥ मिगा वा पासबधा ते, घायमेसंति पंतसो॥१३॥ मादणा समणा एगे, सधे नाणं सयं वए॥ सबलोगे वि जे पाणा,न ते जाणंति किंचण ॥२४॥ मिलरकू अमिलरकु स्स, जहा चुत्ताणुनासए॥ण देने से विजाणाई, नासिअंतणु नासए ॥१५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy