SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादारका जैनागमसंग्रह जाग दुसरा. ԱԱ head. एवंतु के० एरीते जेम ते मृग अजाणतां थकां पाशमांहे पडेबे, तेम सम ureगे के० को एक श्रमण शाक्यादिक दर्शनी ते केवाले, तोके मिवदिही के० मि यादृष्टी तथा पारिया के० अनार्य अज्ञानपणे अनाचारना सेवनारा ते संकिया के० प्रशंकित एवां जे रुडा धर्मनां अनुष्ठानले, तेनेविषे संकंति के० धर्मनी शंका खाणे; ने संकियाई के० जे हिंसादिक शंकित स्थानकडे, तेथकी असंकिणो के० न शंकाय. ॥ १० ॥ वली ते दर्शनीउनी जे विपरीत मति बे ते देखा डेले. धम्मपस्मव गाजासा के० कांत्यादिक दशविध धर्मे सहित प्ररूपणा जेनीबे. तंतुसंकंतिमूढगा के० ते की ते अज्ञानी शंकाय ने कहेके ए अधर्मनी प्ररूपणाबे, तथा जे घारंनाईके० यारंनादिक पापनां कारण बे. तेथकी नसंकंति के० न शंकाय ने तेनेज धर्म कर देखाडे. माटे ते केवा बे, वियत्ता के अव्यक्त, मुग्ध, विवेक, विकल तथा कोवि arco कोविद एटले पंमित बे ॥ ११ ॥ हवे तेने फल देखाडेले. सवप्पगं के० सर्वात्मक ते लोन, विचक्कस्सं के० मान, सब के समस्त, णूमं के० माया, तथा अप त्तियं के० क्रोध ए चार कषाय विदूलिया के० खपावीने जीव प्रकम्मंसेके कर्माश याय, एटले कमीशरहित याय. एयमहं के० एवो अर्थ ते मिगेके० मृगनी पेरे ज्ञान ष वादी दर्शनी चूके. बांबे. सारांश जेथकी जीव मुक्ति पामे ते अर्थ जाणता नथी ॥ १२॥ ס ॥ दीपिका - पाशमपश्यतोयाऽवस्था स्यात्तामाह । ( हिप्पेति । स मृगोऽहिता त्मा तथा प्रहितं प्रज्ञानं बोधोयस्य सोऽहितप्रज्ञानः विषमांतेन कूटपाशादियुक्तेन प्रदेशे नोपागतः । अथवा विषमांते कूटपाशे यात्मानमनुपातयेत् । तत्र चासौ ब5: पादपाशा दीननर्थबहुलान् अवस्थाविशेषान् प्राप्तस्तत्र बंधने घातं विनाशं निगइति प्राप्नोति ॥ ॥ ५ ॥ दृष्टांतयोजनामाह । ( एवमिति ) । एवं पूर्वोक्तमृगदृष्टांतेन । तुरवधार ऐ । एकेश्रमणाः पाखंमाश्रितमिथ्यादृष्टयोऽनार्याय सदनुष्ठानाञ्च शंकितानि धर्मानुष्ठा नानि शंकमानास्तथा शंकितान्येकांतपदाश्रयणान्यशं किनोमृगाश्वाऽनर्थनाजः स्युः ॥ ॥ १० ॥ शंकिताशंकितविपर्यासमाह । ( धम्मेत्ति ) । धर्मप्रज्ञापना कांत्यादिदशविधधर्म प्ररूपणा या सा प्रसिद्धा तां शंकंते सधर्मप्ररूपणेयमिति मन्यते । श्रारंनांश्च पापो पादाननूतान् शंकंते । यतोऽव्यक्तामुग्धाः सदसद्विवेक विकलायकोविदाय पंडिताः स sararaataaye: ॥११॥ तेषां सत्फलानावमाह । ( सवप्पगमिति ) सर्वात्मकोलो नस्तं । व्युत्कर्षोमानस्तं (सवंणूमंति) मायां तथा (अप्पत्तियंति) क्रोधस्तं च विधूय कर्मा शः न विद्यते कर्मशोयस्य सोऽकर्मीशः स्यात् । यकमंशित्वं च ज्ञानाद्भवति नाऽज्ञानादि त्याह । (एयमति ) । एतमर्थ कर्मानावरूपं मृगइव मृगोऽज्ञानी (चुएत्ति) त्यजेत् ॥ १२॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy