SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ५४ द्वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे प्रथमाध्ययनं. यस्त्रातर्यपि जयमुत्प्रेक्षमाणानि पाशितानि पाशोपेतान्यनर्थापादकान्यरां किनस्तेषु शंकामकुर्वाणाः संतोऽज्ञानेन नयेन च ( संविग्गंति ) । सम्यव्याप्तावशीभूताः शं कनकनीयं वा तत्राऽपरित्राणोपेतं पाशाद्यनर्थोपेतं वा सम्यक्विवेकेनाऽजानाना स्तत्र तत्राऽनर्थबहुले पाशवागुरादिके बंधने संपर्ययंते समेकीनावेन परिसमंतादयंते यांति वा गतीत्युक्तं नवति । तदेवं दृष्टांतं प्रसाध्य नियतिवादाद्येकांताऽज्ञानवादिनोदाष्टतिक त्वेनाsयोज्याः । यतस्ते येकांत वादिनोऽज्ञानकास्त्राणनू तानेकांतवाद वर्जिताः सर्वदोष विनिर्मुक्तं काजेश्वरादिकारणवादाच्युपगमेनाऽनाशंकनीयमनेकांतवादमाशंकते शंकनी यं च नियत्यज्ञानवादमेकांतं न शंक्ते । ते एवंभूताः परित्राणार्हेप्यनेकांतवादे शंकां कु aferresघटमानकमनर्थबहुल मेकांतवाद मशंकनीयत्वेन गृहंतोऽज्ञानावृतास्ते षु तेषु कर्मबंधस्थानेषु संपर्ययंत इति ॥ ७ ॥ पूर्वदोषैरतुष्यन्नाचार्यो दोषांतर दित्सया पुनरपि प्राक्तन दृष्टांतमधिकृत्याह । ( हतंपवेकइत्यादि) यथानंतरमसौ मृगस्तत् (बझ मिति ) ब बंधनाकारेण व्यवस्थितं । वागुरादिकं वा बंधनं बंधकत्वाद्वैधमित्युच्यते । तदे वंभूतं कूटपाशादिकं बंधनं यद्यसावुपरिप्लवेत् तदधस्तादतिक्रम्योपरिगच्छेत् तस्य व धनस्याधोगवेत्तत एवं क्रियमाणेऽसौ मृगः पदेपाशः पदपाशोवागुरादिबंधनं त स्मान्मुच्यते । यदि वा पदं कूटं पाशः प्रतीतस्ताच्यां मुच्यते । क्वचित्पदपाशादीति पच ते । श्रादिग्रहणादधताडनमारणादिकाः क्रियागृह्येते । एवं संतमपि तमनर्थोत्पादकं परिहरणोपायं मंदोज डोऽज्ञानावृतोन देहतीति न पश्यतीति ॥ ८ ॥ यदिच्यप्पाऽदियप्पमाणे, विसमंतेणुवागते ॥ सब पयपासेणं, तब घायं नियच ॥ ॥ एवं तु समणा एगे, मिचदिघी प्रणारिया ॥ प्र संकियाई संकंति, संकिपा संकिणो ॥ १० ॥ धम्मपावणा जा सा, तं तु संकंति मूढगा ॥ आरंभाई न संकंति, व्यवित्ता कोवि आ ॥ ११ ॥ सवप्पगं विवकस्सं सर्वमं विणिच्या ॥ अप्पत्ति कम्मंसे, एयम मिगे चुए ॥ १२ ॥ 0 अर्थ- हवे ते उपाय प्रण देखतो थको जे व्यवस्थाने पामे ते कहेते. अहियाप्पा के० ते मृग खात्माने हित तथा हिममा के हित जेनुं जाणपणु बे, एवा उता, विसमंते के० विषम कूट पाशादिक प्रदेशे, युवागते के० खावे. एटले ते पाश मां पडे. सब-पपासेणं के० ते त्यां पड्या बता बंधन पामे तथा तबघायं के० ते विनाशने नियत के दुःखी यता पामे. ॥ ए ॥ हवे ए दृष्टांत परवादिसाथे ० Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy