SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाडुरका जैनागमसंग्रह नाग दुसरा. ५३ 0 स्थानक जे वधनुं कारण ते स्थानक थकी प्रसंकिणो के० शंका पामे नहीं. ॥ ६ ॥ वली एहिज कहेबे के, ते मृगादिक जीव परियाणिप्राणि के० परित्राण जे रक्षानुं स्थानक तेथी संकंता के० शंकाता घने पासिताणि प्रसंकियो के० पाशना स्थानक थकी शंकाता, मानय के अजाणपणे अथवा नयें करी, संविग्गा के० व्याकुल थका संपति तहिं तहिं के० तेहिज तेहिज स्थानके जाय. ज्यां त्यां पाशादिक मांहेज पडे ॥ ७ ॥ वली एज दृष्टांत दिपावे. यह के० अथ एटले हवे तंके० ते मृगादिक जीव ते वागुरादिकनो जे बसंपवेऊ के० बंधपाशादिकनां स्थानक ने यहेबस्तवाव ए के नीचे अथवा उपर प्राक्रमीने जाय. जो एम करे तो ते मुच्चेपय पासा के ० पगना पाशथकी मूकाय एटले बुटो थाय परंतु ते अनर्थ परिहरवानो उपाय तके ० ते, मंदे के० मंद ज्ञानी, देह एके० नदेखे. ॥ ८ ॥ ० ॥ दीपिका - प्रथाज्ञा निमतमाह । (जविणोत्ति ) । यथा जविनोवेगवंतः संतोमृगाः परित्राणेन शरणेन वर्जितारहिताः । अथवा परित्राणं वागुरादिबंधनं तेन तर्जितानयं प्रापिताः संतोऽशंकितानि स्थानानि शंकंते जयचांताः संतोनिर्भयान्यपि स्थानानि सनयतया मन्यते । शंकितानि च वागुरादीन्यशंकमानाः संपर्ययंत इत्युत्तरसूत्रेण सं बंधः ॥ ६ ॥ परित्राणं संजातं येषु तानि परित्रापितानि शरनूतानि स्थानानि मूढ त्वात् शंकमानाः सनयानि मन्यमानाः पाशितानि पाशयुक्तान्यशंकमानास्तेषु शंकाम कुर्वाणा ज्ञानेन नयेन च ( संविग्गत्ति ) सम्यक व्याप्तास्तत्र तत्र वागुरादिके बंधने सं पर्ययं समेकीनावेन परिसमंतादयंते गवंतीति ॥ ७ ॥ इममेव दृष्टांतमाश्रित्याह । (घ हेति ) । श्रथानंतरमसौ मृगस्तत् ( बझमिति) बंधोबंधनकारणं रकुवागुरादिबंधं वा यदि पति वा प्रथवा बंधस्याधोव्रजेत् तदा पदपाशात् वागुरादिबंधनान्मुच्यते । एवं संतमपि तमनर्थपरिहरणोपायं मंदोजडोन देहतीति न पश्यतीति ॥ ८ ॥ ॥ टीका- सांप्रतमज्ञानिमतं दूषयितुं दृष्टांतमाह । (जविणोइत्यादि) यथा जविनोवेग वंतः संतो मृगायारण्याः पशवः परिसमंतात् त्रायते रतीति परित्राणं तेन वर्जिता रहि ताः परित्राण विकला इत्यर्थः । यदिवा परित्राणं वागुरादिबंधनं तेन तर्जितानयं ग्रहि ताः संतोजयोद्धांतलोचनाः समाकुलीनूतांतः करणाः सम्यक्विवेक विकलाशंकनी यानि कूटपाशादिरहितानि स्थानान्यशंकार्हाणि तान्येव शंकंते नर्थोत्पादकत्वेन गृहंति । यानि पुनः शंकाहणि शंका संजाता येषु योग्यत्वात्तानि शंकितानि शंकायोग्या निवारादीनि तान्यकिनस्तेषु शंकामकुर्वाणास्तत्र तत्र पाशादिके संपर्ययंतइत्युत्तरेषा संबंधः ॥६॥ पुनरप्येतदेवाऽतिमोहाविष्करणायाह । ( परियाणीत्यादि ) परित्रायते इति परित्राणं तातं येषु तानि । यथा परित्राणयुक्तान्येव शंकमाना तिमूढत्वादिपर्यस्तबु Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy