SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ५२ वितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे प्रथमाध्ययनं. तादिदूषणमुपन्यस्तं तदेवंनतेश्वरसमाश्रयणे दुरोलेदितमेवेति । स्वनावस्यापि कथंचि स्कर्तृत्वमेव । तथा ह्यात्मननपयोगलदगत्वमसंख्ययप्रदेशत्वं । पुजलानां च मूर्तत्वं ध मधिर्मास्तिकाययोर्गतिस्थित्युपटनकारित्वममूर्तत्वं चेत्येवमादिस्वनावापादितं । यदपि चा त्मव्यतिरेकाऽव्यतिरेकरूपं दूषणमुपन्यस्तं तददूषणमेव । यतः स्वनावात्मनोऽव्यति रिक्तः । यात्मनोपि च कर्तत्वमन्युपगतमेव तदपि स्वनावापादितमेवेति । तथा कर्मापि कत नवत्येव । तदिजीवप्रदेशः सहान्योन्यानुवेधरूपतया व्यवस्थितं कथंचिच्चात्मनोऽनि नं तशाचात्मा नरकतिर्यङ्मनुष्यामरनवेषु पर्यटन सुखःखादिकमनुनवतीति । तदेवं नियत्यनियत्योः कर्तृत्वे युक्त्युपपन्ने सति नियतेरेव कर्तृत्वमन्युपगडंतोनियुक्तिकानवंतीत्य वसेयम्॥४॥तदेवं युक्त्या नियतिवादं दूषयित्वा तदादिनामपायदर्शनायाहा (एवमेगेनइत्या दि। एवमितिपूर्वान्युपगमसंसूचकं । सर्वस्मिन्नपि वस्तुनि नियतानियते सत्येके नियतमेवा ऽवश्यं नाव्येव कालेश्वरादिनिराकरणेन निर्हेतुकतया नियतिवादमाश्रिताः । तुरवधार णे। तएव नान्ये । किंविशिष्टाः पुनस्ते इति दर्शयति ।युक्तिकदंबकादहिस्तिष्ठंतीति पा वस्थाः परलोक क्रियापार्श्वस्थावा । नियतिपदसमाश्रयणात्परलोक क्रियावैयर्थं । य दि वा पाशश्वपाशः कर्मबंधनं तच्चेह युक्ति विकलनियतिवादप्ररूपणं तत्रस्थिताः पाश स्थाः। अन्येप्येकांतवादिनः कालेश्वरादिकारणिकाः पावस्थाः पाशस्थावा इष्टव्या त्यादि । ते पुनर्नियतिवादमाश्रित्यापि नूयोविविधं विशेषेण वा प्रगल्लिताधाष्टर्योपग ताः परलोकसाधकासु क्रियासु प्रवर्तते । धाष्टाश्रयणं तु तेषां नियतिवादाश्रयणे स त्येव । पुनरपि तत्प्रतिपंथिनीषु क्रियासु प्रवर्तनादिति ते पुनरेवमप्युपस्थिताः परलोक साधकासु क्रियासु प्रवृत्ताअपि संतोनात्मकुःख विमोक्काः । असम्यक्प्रवृत्तवान्नात्मानं फुःखादिमोचयंति । गतानिय तिवादिनः ॥ ५ ॥ जविणो मिगा जहा संता, परिताणेण वडिआ॥असंकियाई संकेति, संकिआइं असंकिणो ॥६॥परियाणिआणि संकेता,पासिताणि असंकि णो॥ अमाणनयसंविग्गा संपलिंति तहिंतहिं ॥७॥ अह तं पवेज बरं, अहे बसस्स वा वए॥ मुच्चेज्ज पयपासान, तं तु मंदे ण देहए ॥७॥ अर्थ-हवे अज्ञानवादीना मत उपर दृष्टांत कहेले. जहाके जेम, मिगाके मृग एटले घरण्यना पशु जविणो संता के वेगवंत बतां ते केवांजे, तोके परिताणेणवकि याके परित्राण एटले शरणेकरी वर्जित अर्थात् तेमनो कोइ राखनार नथी. एवा ते नयविव्हलन्त विवेकरहित थका असं कियाइं के० यशंकित स्थानक जे कूट पा शादिक रहित तेने संकंति के शंकानुं स्थानक जाणे तथा जे संकियाई के शंकित Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy