________________
राय धनपतसिंघ बानाउरका जैनागम संग्रह नाग उसरा. १ नियतिवादिनोबाला मूर्खाः पंडितमानिनः स्वयमपंमिताअप्यात्मानं पंडितं मन्यमा नाः। किंतताः नियताऽनियतमजानंतः किंचिनियतिकतमवश्यंनावि नियतमात्मपुरु षकारेश्वरादिकतं किंचिदनियतमेवं विविधं वस्तु अजानंतोनियतिकतमेवैकांतेनाश्र यंतोऽतएवाबुदिकाबुदिरहितानवंति । पुरुषकारादयोपि वस्तूत्पादकाः । यतः। न दैवमिति संचिंत्य, त्यजेद्यममात्मनः । अनुद्यमेन कस्तैलं तिजेन्यः प्राप्तुमर्हति ॥ १ ॥ इत्याद्यजानंतोऽतएव निर्बुदिकाः॥ ४ ॥ एतादिनामपायमाह । (एवमिति )। एवमेके नियतिवादिनं पार्श्वस्थाः युक्तिसमूहाबहिस्तिष्टंतीति पार्श्वस्थाः परलोक क्रियापार्श्वस्थावा ।अथवा पाराः कर्मबंधनं तत्र स्थिताः । (तेनुजोत्ति)। ते यो विविधं प्रगल्लिता धा ष्टयोपेता नियतिवादमंगीकृत्यापि एवं पुनरपि स्वकार्यपरलोकक्रियासु प्रवर्तमानाथतएव धाष्टर्योपेतानते दुःख विमोचकायात्मानं फुःखान्न मोचयंति॥ ५॥ नियतिवादिनोगताः॥
॥टीका-एवं श्लोक येन नियतिवादिमतमुपन्यस्यास्योत्तरदानायाह । ( एवमेयाणि इत्यादि ) एवमित्यनंतरोक्तस्योपप्रदर्शने । एतानि पूर्वोक्तानि नियतिवादाश्रितानि वचना नि जल्पंतोऽनिदधतो बालायाः सदसदिवेव विकलायपि संतः पंडितमानिनयात्मा नं पंमितं मंतुं शीलं येषां ते तथा । किमिति तएवमुच्यतइति तदाह । यतो (निययानि ययंसंतमिति)। सुखादिकं किंचिन्नियतिकतमवश्यं नाव्युदयप्रापितं तथाऽनियतमात्म पुरुषकारेश्वरादिप्रापितं सत् नियतिकतमेवैकांतेनाश्रयंत्यतोऽजानानाः सुखःखादिकारण मबुझिकाबुधिरहितानवंतीति । तथापाहतानां किंचित्सुखःखानि नियतितएव नवं ति । तत्कारणस्य कर्मणः कस्मिंश्चिदवसरेऽवश्यं नाव्युदयसनावान्नियतिकतमित्युच्यते । तथा किंचिदनियतिकृतं च पुरुषकालेश्वरस्वनावकर्मादिकतं तत्र कथंचित्सुखःखादेः पु रुषकारसाध्यत्वमप्याश्रीयते । यतः क्रियातः फलं नवति क्रिया च पुरुषकाराऽयत्ता प्रव तते। तथाचोक्तं । न देवमिति संचिंत्य, त्यजेउद्यममात्मनः । अनुद्यमेन कस्तैलं तिलेन्यः प्राप्तुमर्हति ॥१॥ यत्तु समाने पुरुषव्यापारे फलवैचित्र्यं दूषणत्वेनोपन्यस्तं तददूषणमेव । यतस्तत्रापि पुरुषकारवैचित्र्यमपि फलवैचित्र्ये कारणं नवति । समाने वा पुरुषकारे यः फलानावः कस्यचित्रवति सोऽदृष्टकतः। तदपि चास्मानिः कारणत्वेनाश्रितमेव । तथा कालोपि कर्ता । यतो बकुलचंपकाशोक पुन्नागसहकारादीनां विशिष्टएव काले पुष्पफला युनवोन सर्वदेति । यच्चोक्तं । कालस्यैकरूपत्वाङगचित्र्यं न घटतइति तदस्मान् प्रति न दूषणं । यतोऽस्मानिन कालएवैकः कर्तृत्वेनान्युपगम्यतेऽपितु कर्मापि ततो जग दैचित्र्यमित्यदोषः। तथेश्वरोपि कर्ता । आत्मैव हि तत्र तत्रोत्पत्तिबारेण सकलजगध्या पनादीश्वरः । तस्य सुखःखोत्पत्तिकर्तृत्वं सर्ववादिनामविगानेन सिक्षमेव । यञ्चात्र मूर्तामू
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org