SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ५० द्वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे प्रथमाध्ययनं. I नवं यदि वा खं यासातोदयलक्षणमसैद्धिकं सांसारिकं । यदिवोजयमप्येतत्सुखं दुःखं वा चंदनगनाद्युपजोग क्रियासि यौनवं तथा कशाताडनांकनादिसिद्धौ नवं सैद्धिकं । त थाऽसैद्धिकं सुखमांतरमानंद रूपमाकस्मिकमनवधारितबाह्यनिमित्तं । एवं दुःखमपि ज्वर शिरोर्तिशूलादिरूपमं गोमसैदिकं । तदेतनयमपि न स्वयं पुरुषकारेण कृतं नाप्यन्येन केनचित् कालादिना कृतं वेदयंत्यनुवंति प्रयक्जीवाः प्राणिनइति । कथं तर्हि तत्तेषाम नूदिति नियतिवादी स्वानिप्रायमाविष्करोति ( संगइयंति ) सम्यक् स्वपरिणामेन गतिर्यस्य यदा यत्र यत्सुखदुःखानुनवनं सा संगतिर्नियतिस्तस्यां नवं सांगतिकं । यतश्चैवं न पुरु पकारादिकृतं सुखडः खाद्यतस्तत्तेषां प्राणिनां नियतिकृतं सांगतिक मित्युच्यते । इहास्मि न् सुखदुःखानुनववादे एकेषां वादिनामाख्यातं तेषामयमन्युपगमः । तथाचोक्तं । प्राप्त यो नियताश्रये यर्थः, सोऽवश्यं नवति नृणां शुनोऽनो वा ॥ नूतानां महति कृतेपि हि प्रयत्ने नानाव्यं नवति न जाविनोस्ति नाशः ॥ १ ॥ ३ ॥ एवमेयाणि जंपंता, बाला पंमिप्रमाणिणो ॥ निययानिययं संतं, याता बुधिया ॥ ४ ॥ एवमेगे न पासच्चा, ते नुको विष्पग प्रिया ॥ एवं नवच्या संता, पण ते दुःखविमोकया ॥ ५ ॥ अर्थ- हवे ग्रंथकार ने उत्तर प्रापे एवमेयालिजंपंता के० एवं पूर्वोक्त वचन नि यतवादाश्रित बोलतां एवा ते बालाके० बाल अज्ञानी बतां पोताने पंमिश्रमा लियोके ० पंमित करी मानतां शा माटे मानेबे ते कहेबे के; निययानिययंके० ते खज्ञानी नियतिक त सुख दुःख अथवा नियतिकृत पुरुषकारादिकनुं करेनुं एवं सुख दुःख ते संतं के० एकांते नवितव्यतायेज करयुं एम कहेबे; ते कारणे तेने सुखः खादि कारणना यया ता बुद्धिया जाए, बुद्धिरहित कहिए. ने जैनतो नियतिकृतपणे तथा य नियतिकृतपणे ए बने प्रकारे सुख दुःख मानेने एटले स्याद्वादी कहिए. ॥ ४ ॥ हवे ते ने एवी प्ररूपणानुं विपाक देखाडेबे एवमेके० एरीते कोई एक नियतवादने विषे या श्रित परवादीने ते केवावे; तोके पासबाके० पार्श्वस्य एटले न्यायपचय की बाहेर अथ वा पासा एटले पाशके कर्मनुं बंधन तेने विषे स्थित बुद्धो के तेवली पुनः विप्पनिया के विविध प्रगल्नित एटले अत्यंत धिवाथका मुक्तिमार्गने विषे प्रवर्त्ते; वली एवं कबे के मे एवी क्रिया करता थका मुक्तिपामीचं परंतु एवंके० ए प्रकारे ते उ या संतावित एटले पोतानी क्रियाने विषे प्रवर्ततां बतां ते डुःरक विमोरकया के ० पोताने दुःखी मूकावनार न होय एटले मुक्ति पामेनहीं. ॥ ५॥ एटले नियतवादी कला. || दीपिका - प्रस्योत्तरमाह । ( एवमिति ) । एवमेतानि पूर्वोक्तानि वचनानि जल्पंतो ० Jain Education International ס For Private Personal Use Only ס www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy