SearchBrowseAboutContactDonate
Page Preview
Page 869
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाडुरका जैनागम संग्रह नाग दुसरा. एत्मा एकांत सुतो एटले शयन करनार पण होय, ( श्रायाएगंतयवियारमणवयण काय क्याविनवति के ० ) तथा ए खात्मा एकांत अविचायुं कोई कार्य करें, एवा मन वचन ने कायायें करी सहित पण होय, ( छायापडिया पश्च्च रकाय पावकम्मेया विभवति के ० ) तथा ए खात्मा, अप्रतिहत एटले विरतें कर नयी हस्यां तथा नयी पञ्चख्या पाप कर्म जेणे एवो पण होय, (एसखलु भगवतारकाए के० ) एवो जीव श्री भगवंते कोने वली केवो कह्यो तो के? ( संजते के० ) असंयत (विरते के ० ) अविरति (पडदयपच्चायपावकम्मे के० ) अप्रतिहत एटलें नयी हस्यां पञ्चरका करीने पाप कर्म जेणे, ( सकिरिए के० ) क्रिया सहित, ( संमे के० ) संवर रहित ( एतदमे के ० ) एकांतें दंम, ( एगंतबाले के० ) एकांते बाल, ( एगंत सुत्ते के० ) ए कांतें तो एटले शयन करनार, एवो को. ( सेवाले वियारम एवय एकाय वक्के के ० ) ते बाल, विचारवान् एवो मन वचन अने कायायें करी रहित बतो, जे पाप कर्मने (सुविमविपस्संति के० ) स्वप्नांतरें पण देखे नही. ( पावेयसेकम्मेकाइ के० ) तो पण तेने तेवां पापकर्मनो बंध थायले. ॥ १ ॥ ॥ दीपिका-अथ प्रत्याख्यान क्रियाख्यं चतुर्थमध्ययनमारच्यते । तस्येदमादिसूत्रं । ( सुर्यमेत्यादि ) श्रुतं मयाऽऽयुष्मता जगवतेदमाख्यातं । इहांगे प्रत्याख्यानक्रियानामा ध्ययनं तस्यायमर्थः । श्रात्मा स्वनावतएवाऽप्रत्याख्यानी नवति । प्रपिशब्दात्सकदा चित्प्रख्यान्यपि नवति । श्रात्मा क्रियाकुशलः सदाचारः स्यादक्रिया कुशलोपि । श्रात्मा मि ध्यात्वसंस्थितः श्रात्मा एकांतदंडो हिंसकः स्यात् श्रात्मा बालः सुप्तोनावसुप्तश्च । श्रवि चाराणि अशोजनानि मनोवचः काय वाक्यानि यस्य स तथा । वाग्ग्रहणेनैव वाक्यस्य गता sarayaa क्यग्रहणं वाग्व्यापारस्य प्राचुर्यज्ञापनार्थे । तथाऽप्रतिहत प्रत्याख्यातपापक प्रतिहतं निवारितं प्रत्याख्यातेन विरत्या पापकर्म येन स तथा एवमेषात्मा असंयतोऽविरतोऽप्रतिहतप्रत्याख्यातपापकर्मा सक्रियोऽसंवृतः एकांत दंड: एकांतबालः एकांतसुतः स बालोऽविचारमनोवचः कायवाक्यः स एवंभूतः पटुविज्ञानर चितः स्वप्नमपि न पश्यति तेनाप्येवंभूतेनाव्यक्तज्ञानेनापि पापं कर्म बध्यते ॥ १ ॥ ८३० ॥ टीका - तृतीयाध्ययनानंतरं चतुर्थमारच्यते । अस्य चायमनिसंबंधः । इहानं तराध्य हारगुप्तस्य कर्मबंधोऽ निहितोऽत्र तत्प्रत्याख्यानं प्रतिपाद्यते । यदि वोत्तरगुणसं पादनार्थ देतराहारपरिज्ञोक्ता । सा चोत्तरगुणरूपा प्रत्याख्यान क्रियासमन्वितस्य नवती त्यतयाहारपरिज्ञानं तरं प्रत्याख्यान क्रियाध्ययनमारच्यते इत्यनेन संबंधेनायातस्याऽध्यय Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy