SearchBrowseAboutContactDonate
Page Preview
Page 867
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहारका जैनागम संग्रह नाग उसरा. ३७ ॥ टीका-सांप्रतं सर्वोपसंहार धारेण सर्वजीवान सामान्यतोबिनणिपुराह। (अहा वरमित्यादि) अथापरमेतदारख्यातं । तद्यथा। सर्वे प्राणाः प्राणिनोऽत्रच प्राणिनूतजीवन त्वशब्दाः पर्यायत्वेन इष्टव्याः कथंचिन्नेदं चाश्रित्य व्याख्येयाः। तेच नानाविधयोनिकातो नाविधासु योनिषूत्पद्यते नारकतिर्यङ्नरामराणां परस्परगमनसंनवानेच यत्र यत्रोत्पद्यत्वे ते तत्तबरीराण्याहारयति तदाहारवंतश्च तत्रागुप्ताश्रवधारतया कर्मवशगानारकतिर्यङ्नरा मरगतिषु जघन्यमध्यमोत्कृष्टस्थितयोनवंति।अनेनेदमुक्तं नवति । योयागिह नवेस ता हगेवामुत्रापि नवतीत्येतन्निरस्तं नवत्य पितु कर्मोपगाः कर्मनिदानाः कर्मायत्तगतयोनवंति तथा तेनैव कर्मणा सुख लिप्सवोपि तविपर्यासं कुःखमुपगडंतीति ॥३७॥ से एवमायाणह से एवमायाणित्ता आदारगुत्ते सहिए समिए सयाजए त्तिबेमि॥बियसुयस्कंधस्स आहारपरिमा पाम तईयंमजयणं सम्मत्तं ॥३॥ अर्थ-हवें गुरु, शिष्य प्रत्ये कहेले के, (सेएव के० ) ते एम (मायाह के० ) त मे जाणो जे, में आदि थकी सर्वजीव पाश्री थाहारनुं विशेष संसार परिचमण क झुंडे. (सेएवमायाणित्ता के० ) एवं जाणीने जे विवेकी जन होय ते, (थाहारगुत्ते के०) आहारने विषे गुप्त थाय. एतावता शुरु निर्दोष एषणीक थाहारनु खप करे, ने (सहिए के) ज्ञान दर्शन अने चारित्रं करी सहित थको (समिए के) पांच समि तियें समितो, (सयाजए के० ) सदा सर्वकाल एटले जावजीव सुधी संयमने विषे यत्न करे. तिबेमिनो अर्थ पूर्ववत् जाणवो ॥ ए श्रीसूयगडांगसूत्रना बीजा श्रुतस्कंधने विषे, आहारपरिझा नाम त्रीजा अध्ययननो संकेपार्थ बालावबोध समाप्त थयो. ॥३७॥ ॥दीपिका-(सेएवमायाणहत्ति) तदेवं जानीत यूयं ! यत्पूर्वोक्तं सर्व।एवं ज्ञात्वा चाहारगुप्त एव समितियुतः समितः सहितोवा ज्ञानादिनिः सदा यतेत संयमे प्रयत्नवान नवेदिति । ब्रवीमीति पूर्ववत्॥३॥ इतिहितीयश्रुतस्कंधे थाहारपरिझारख्यं तृतीयमध्ययनं समाप्तम्।। ॥ टीका-सांप्रतमध्ययनार्थमुपसंजिराह । (सेएवमायाणहेत्यादि ) यदेतन्मया ऽऽदितःप्रनृत्युक्त। तद्यथा। योयत्रोत्पद्यते स तहरीराहारकोजवत्याहारगुप्तश्च कर्मादत्ते क मणाच नानाविधासु योनिषु अरहट्टघटीन्यायेन पौनःपुन्येन पर्यटतीत्येवमाजानीत यूयं! एतविपर्यासं कुःखमुपगढंतीति । एतत्परिझायच सदस दिवेक्याहारगुप्तः पंचनिः समिति निः समितोय दिवा सम्यक् झानादिके मार्गे इतोगतःसमितस्तथा सह हितेन वर्तते सहितः सन्सदा सर्वकालं यावउवासं तावद्यतेत तत्संयमानुष्ठाने प्रयत्नवान् नवेदिति । इति परि समात्यर्थे।ब्रवीमीतिपूर्ववत् । गतोऽनुगमः। सांप्रतं नयास्ते च प्राग्वइष्टव्याः॥३०॥ समा तमाहारपरिझारख्यं तृतीयमध्ययनम् ॥ ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy