SearchBrowseAboutContactDonate
Page Preview
Page 866
Loading...
Download File
Download File
Page Text
________________ ३६ दितीये सूत्रकृतांगे क्षितीये श्रुतस्कंधे तृतीयाध्ययनं. . तेषु मौक्तिकानि स्थावरेष्वपि वंशादिषु तान्येव । एवमचित्तेषूषरादिषु लवणत्वेन जायते तदेवं पृथ्वीकायिकानाना विधासु पृथ्वीषु शर्करावालुकोपल शिलालवणादिनावेन तथा गोमेदकादिरत्ननावेन बादरमणि विधानतया समुत्पद्यते ॥ (एयाउँगाहाउत्ति) एतागाथा अनुगंतव्याः । एतजाथानुगमेन पदानि वाच्या नि । (पुढवीयसकरावालुयायइत्यादि) अत्र पदोच्चारोयथा पुढवित्ताए। सक्करताए वायत्ताए इत्यादि । एवं गाथानुसारेण पदानि वा च्यानि । यावत्सूरकंतत्ताएत्ति । शेषं सुगम एवं चत्वारोप्यालापकानदकागमेन ज्ञेयाः॥३६॥ ॥ टीका-सांप्रतमशेषजीवाधारं पृथिवीकायमधिकृत्याद। (अहावर मित्यादि ) थ थापरमेतत्पूर्वमाख्यातं । इहैके सत्वाः पूर्व नानाविधयोनिकाः स्वरुतकर्मवशानानाविध त्रसस्थावराणां शरीरेषु पृथिवीत्वेनोत्पद्यते । तद्यथा। सपशिरःसु मणयः करिदंतेषु मौक्ति कानि स्थावरेष्वपि वेण्यादिषु तान्येवेति । एवमचित्तेषूपलादिषु लवणनावनोत्पद्यते । त देवं पृथिवीकायिकानानाविधासु एथिवीषु शर्करावालुकोपलसितालवणादिनावेन तथा गोमेद कादिरत्ननावेनच बादरमणि विधानतया समुत्पद्यते । शेषं सुगमं । यावच्चत्वारोप्या लापकाउदकागमेन नेतव्याइति ॥ ३६॥ अहावरं पुरस्कायं सवेपाणा सवेनूता सवेजीवा सवेसत्ता गाणाविदजो णिया गाणाविहसंनवा पाणाविहवुकमा सरीरजोणिया सरीरसंनवा सरीरवुकमा सरीरादारा कम्मोवगा कम्मनियाणा कम्मगतीया कम्म विश्या कम्मणाचेव विप्परियासमवेति ॥ ३७॥ अर्थ-हवे समस्त जीव आश्री कहे. हवे अनेरुं स्थानक पूर्वं श्री तीर्थकरें कपु.या जगत् मांहे सर्वप्राण, सर्वनूत, सर्वजीव, सर्वसत्व, नाना प्रकार योनिक नाना प्रकार नी योनिने विषे संनव एटले उत्पत्ति जेनी, नाना प्रकारें आव्या बता, शरीरयोनिक शरीरने विषे नपजे. शरीरने विषे याव्या बता त्यां उपजे एटले नरकादिक चार गतिने विषे शरीर पणे उपजे. त्यां त्यां यथायोग्य शरीरनो आहार करे. कर्मने वशे उपजे क मैने कारणे करीने कर्मे करी कर्मने अनुसारें गति पामे. कमै करी जघन्य मध्यम अने उत्कृष्ट स्थिति पामे. एटले जे जीव ा नवमां जेवो तेवोज बागले नवें न थाय. ए कारणे जीव, कर्मने वशे सुख वांबतो पण विपर्यास कुःख पामे. ॥३७॥ ॥ दीपिका-अथ सर्वजीवानाश्रित्याह । अथापरमिदमाख्यातं । सर्वे जीवानाना विधयोनिकानानाविधयोनिषूत्पद्यते यत्रच उत्पद्यते तत्र तदेहाऽऽहारिणः स्युः। तेनाहारे ए चागुप्ताः कर्मवशगाश्चतुर्गतिषु चमंति ॥ ॥३७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy