SearchBrowseAboutContactDonate
Page Preview
Page 863
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ७३३ त्यादि) अथापरमेतदाख्यातमिहैके सत्वाउदकयोनिषु चोदकेषु त्रसप्राणितया पूतरक दित्वेन विवर्तते समुत्पद्यते ते चोत्पद्यमानाः समुत्पन्नाश्च तेषामुदकयोनिनामुदकानां स्ने हमाहारयति । शेषं सुगमं यावदाख्यातमिति ॥ ३३ ॥ अदावरं पुरस्कायं श्देगतिया सत्ता णाणाविहजोणिया जाव कम्मनिया णणं तब वुकमा गाणाविदाणं तसथावराणं पाणाणं सरीरेसु सचित्ते सुवा अचित्तेसुवा अगणिकायत्ताए विनति ते जीवा तेसिं पाणावि दाणं तसथावराणं पाणाणं सिणेदमाहारैति ते जीवा आदारेंति पुढ विसरीरं जाव संतं अवरेवियणं तेसिं तसथावरजोणियाणं अगणीणं सरीरा पाणावमा जाव मरकायं सेसा तिन्नि आलावगा नदगाणं ॥३॥ अदावरं पुरस्कायं देगतिया सत्ता गाणाविहजोणियाणं जाव कम्मनि याणेणं तब वकमा गाणाविहाणं तसथावराणं पाणाणं सरीरेस सचि तेसुवा अचित्तेसुवा वानकायत्ताए विनति जदा अगणीणं तदा ना पियवा चत्तारि गमा॥३५॥ अर्थ-हवे अग्निकाय जीव आश्री कहे. अथ हवे अनेकै स्थानक श्री तीर्थकर देवें कह्यु. आ जगत् मांहें कोई एक जीव नाना प्रकारना योनि वाला, ते एवा प्रकारचें कर्मोपा जन करीने, नानाविध त्रस अने स्थावर प्राणिना शरीरने विषे सचित्तने विषे, अचित्त : ने विषे, अनिकाय पणे उपजे. त्यां नपजता बता, ते त्रस अने स्थावर प्राणीनो स्ने ह आहारे. इत्यादिकं शेषं सुगमं ॥अहीं अग्निकायने विषे शेष त्रण बालावा नदकना अालावानी पेठे जाणी लेवा. ॥३४॥ हवे वायुकाय जीव पाश्री कहेले. हवे अनेरुं स्था नक श्री तीर्थकरें कझुं. या जगत माहे कोई एक जीव नानाविध योनिक कर्मने वशव र्ति थका नाना प्रकारना त्रस अने स्थावर जीवोनां शरीर सचित्त अने अचित्तने विषे वायुकाय पणे उपजे, इत्यादिक जेम अग्निकायना चार आलावा कह्या. तेम ए वायु कायना पण चार आलावा केहेवा. ॥ ३५॥ ॥ दीपिका-अथ तेजःकायमाह । एके सत्वाः कर्मोदयान्नानाविधानां त्रसस्थावरा णां देहेषु सचिनेष्वचित्तेषु वाऽग्नित्वेन विवर्तते प्राऽनवंति । तथाहि । पंचेंख्यितिरश्चां दंतिमहिषादीनां परस्परं युवावसरे दंतशृंगयोगेऽ निरुत्पद्यते । एवमचित्तेष्वपि तद स्थिघर्षणादग्निरुत्पत्तिः । विकलेंशियशरीरेष्वपि यथासंनवं योज्यं । स्थावरेषु वनस्पति २०५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy