SearchBrowseAboutContactDonate
Page Preview
Page 862
Loading...
Download File
Download File
Page Text
________________ ३२ दितीये सूत्रकृतांगे वितीयश्रुतस्कंधे तृतीयाध्ययनं. नदगजोणियाणं जीवाण नुदगाणं सिणेदमाहारैतिते जीवा आदाति पुढविसरीरं जावसंतं अवरेवियणं जीवाणं उदगजोणियाणं नदगाणं सरीरा पाणावन्ना जावमस्कायं ॥ ३२॥ अर्थ-हवे अन्य स्थानक श्री तीर्थकरें कयुं . था जगत् मांहे कोई एक जीव तथाविध कर्मना उदय थकी उदक योनिक उदकने विष उपजे. त्यां उपना थका तु दक जीवनो स्नेह थाहारे, शेषं सुगमं ॥ ३२ ॥ ॥ दीपिका-तदेवं त्रसस्थावरदेहसंनवं जलयोनित्वेन प्रदाऽधुना निर्विशेषणज लसंनवमेव जलं दर्शयति । (यहावर मिति) इह एके सत्वाउदकयोनिकेषु उदकेषूत्पद्यते तेच तेषां जलसंनवानां आत्माधारनूतानां शरीरं नदयति । शेषं प्राग्वत् ॥ ३ ॥ ॥ टीका-तदेवं त्रसस्थावरसंनवमुदकयोनित्वेन प्रदाऽधुना निर्विशेषणमप्रकाय संनवमेवापकायं दर्शयितुमाह । (अहावरमित्यादि) अथापरमारख्यातमिहास्मिन् जगत्य दकाधिकारे वा एके सत्वाः स्वरुतकर्मोदयाउदकयोनिषूदकेषूत्पद्यते तेच तेषामुदक संन वानामुदकजीवानामात्माधारजूतानां शरीरमाहारयति । शेषं सुगमायावदाख्यातमिति३५ अदावरं पुरस्कायं श्देगतिया सत्ता उदगजोणियाणं जावक्कम्मनियाणे एं तब वुकमा नदगजोणिएसु उदएसु तसपाणत्ताए विनति तेजी वा तसिं नदगजोणियाणं उदगाणं सिणेदमादारेति तेजीवा आदाति पुढविसरीरं जावसंतं अवरेवियणं तसिं उदगजोणियाणं तसपाणाणं सरीरा पाणावमा जावमकायं ॥ ३३ ॥ अर्थ-हवे अन्य स्थानक श्री तीर्थकर देवें कह्यु. या जगत् मांहे कोई एक जीव क में प्रेस्या थका उदक योनिक उदकने विषे पूयरादिक त्रस प्राण पणे उपजे. ते उपना बता तेनुं शरीर आहारे. इत्यादिक पूर्ववत् जाणवु ॥ ३३ ॥ ॥ दीपिका-अथ जलाधारनूतान त्रसानाह । इहैके सत्वाउदकयोनिकेषूदकेषु त्रसप्रा णितया पूतरकादित्वेन नत्पद्यते । तेच उत्पद्यमानानत्पन्नाश्च तेषां जलयोनिकानां ज लानां स्नेहमाहारयति । शेषं प्राग्वत् ॥ ३३ ॥ ॥ टीका-सांप्रतमुदकाधारानपरान् प्रतरकादिकांस्त्रसान्दयितुमाह । (अहावरमि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy