SearchBrowseAboutContactDonate
Page Preview
Page 864
Loading...
Download File
Download File
Page Text
________________ ३४ तिीये सूत्रकृतांगे वितीय श्रुतस्कंधे तृतीयाध्ययनं पाषाणादिषु सचित्ताचित्तेषु अग्निजीवाः समुत्पद्यते । तेच तत्रोत्पन्नास्तेषां त्रसस्थावरा णां स्नेहमाहारयति । शेषं सुगमं । अन्ये त्रयोप्यालापकानदकवष्टव्याः ॥३४ ॥ अथ वायुकायमाह । इदमनिकायवघ्याव्येयं ॥ ३५ ॥ ॥ टीका-सांप्रतं तेजःकायमुद्दिश्याह । (अहावरमित्यादि ) अथैतदपरमाख्यातं । हास्मिन् संसारे एके केचन सत्वाःप्राणिनस्तथाविधकर्मोदयवर्तिनोनानाविधयोनयः प्रा क संतः पूर्वजन्मनि तथाविधं कर्मोपादाय तत्कर्मनिदानेन नानाविधानां त्रसस्थावराणां प्राणिनां सचित्तेष्वचितेषु शरीरेषु चामित्वेन विवर्तते प्राउनवंति । तथाहि । पंचेंश्यिति रश्चां दंतिमहिषादीनां परस्परं युवावसरे विषाणसंघर्षे सति अनिरुत्तिष्ठते एवमचित्तेष्व पि तदस्थिसंघर्षादग्नेरुनानं तथा दीडियादिशरीरेष्वपि यथासंनवमायोजनीयं । तथा स्थावरेष्वपि वनस्पत्युपलादिषु सचित्ताचित्तेष्वग्निजीवाः समुत्पद्यते ते चामिजीवास्तत्रोत्प नास्तेषां नानाविधानां त्रसस्थावराणां स्नेहमाहारयति । शेष सुगम यावन्नवंतीत्येवमा ख्यात अपरे त्रयोप्यालापकाः प्राग्वइष्टव्याइति ॥ ३५ ॥ सांप्रतं वायुकायमुद्दिश्याह। (यहावरमित्यादि) अथापरमेतदारख्यातमित्याद्य निकायागमेन व्याख्येयं ॥ ३५॥ अदावरं पुरस्कायं इगतिया सत्ता णाणाविदजोणियाणं जाव कम्मनि याणेणं तव वुकम्मा पाणाविदाणं तसथावराणं पाणाणं सरीरसु सचि तेसुवा अचित्तेसुवा पुढवित्ताए सकरताए वालुयत्ताए इमान गादा = अणुगंतवान " पुढवीय सकरावा,लुयाय उबले सिलाय लोणू से ॥ अयत न्य तंब सीसग, रुप्प सुवस्मेय वश्रेय ॥१॥दरियाले दिं गुलए, मणोसिला सासगंजणपवाले ॥ अप्नपालनवालय, बायरका ए मणिविदाणा ॥॥ गोमेऊएय रूयए, अंकेफलिहिय लोहियकेय॥ मरगयमसारगल्ले, नूयमोयग इंदणीलेय ॥ ३॥ चंदण गेरुय दंसगप्ने, पुलए सोगंधिएय बोहवे ॥ चंदप्पन वेरुलिए, जलकंते सूरकंतेय ॥४॥ एयान एएसु नाणियवाएन गादान जाव सूरकंताएवि वुहति तेजीवा ते सिंणाणाविदाणं तसथावराणं पाणाणं सिणेदमादारेति तेजीवा आदारें ति पुढविसरीरं जाव संतं अवरेवियणं तेसिं तसथावरजोणियाणं पुढ वीणं जाव सूरकंताणं सरीरा पाणावला जावमकायं सेसं तिमिल वगा जहा नदगाणं॥३६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy