SearchBrowseAboutContactDonate
Page Preview
Page 856
Loading...
Download File
Download File
Page Text
________________ ८२६ द्वितीये सूत्रकृतांगे द्वितीयश्रुतस्कंधे तृतीयाध्ययनं. ष्मणाऽऽहारितेन वृद्धिं प्राप्तं सत् कललावस्थां त्यक्त्वा चंचूप्रमुखान् प्रवयवान्निष्पाद्य नेदं याति (मानगात्त सिांति) मातृगात्रोष्माणमित्यर्थः । ततः पश्चादपि जननीसमानी तेनाहारेण वृद्धिं प्राप्नोति । शेषं प्राग्वत् ॥ २६ ॥ ॥ टीका- सांप्रतं खेचरानुद्दिश्याह । बहावरमित्यादि ) नानाविधानां खेचराणामुत्प तिरेवं इष्टव्या । यथा चर्मपक्षिणां चर्मकीटवल्गुलीप्रभृतीनां तथा जोमपक्षिणां सारसरा जहंस का कब कादीनां समुपदिविततपचिणां बहिदीपवर्तिनामेतेषां यथाबीजेन य थावकाशेन चोत्पन्नानामाहार क्रियैवमुपजायते । तद्यथा । सा पहिली तदंडकं पक्षा यामावृत्य तावत्तिष्ठति यावत्तदंडकं तदूष्मणाहारितेन वृद्धिमुपगतं सत् कललावस्थां परित्यज्य चंग्वादिकानवयवान् परिसमापय्य नेदमुपयाति तडुत्तरकालमपि मात्रोपनीते नाहारेण वृद्धिमुपयाति । शेषं प्राग्वत् ॥ २६ ॥ अदावरं पुरस्कायं इदेगतिया सत्ता पापाविदजोलिया पापाविदसंनवा पाणाविबुकमा तोणिया तस्संभवा तडुबुकमा कम्मोवगा कम्मणि या तब बुक्कमा लापाविदाएं तसथावराणं पोग्गलाएं सरीरेसुवा स चित्तेसुवा चित्तेसुवा प्रसूयत्ताए विवति ते जीवा तेसि पापाविदा पं तस्यावराणं पापाणं सिणेहमाहारेति तेजीवा प्रादारेति पुढवि सरीरं जाव संतं वरेवियां तेसि तसथावरजोणियाणं अनुसूयगाणं सरीरा पाणावला जावमकार्यं ॥ २७ ॥ अर्थ- हवे पूर्वेकह्यो जे मनुष्य तथा तिर्यचनो अधिकार ते थकी अपर एटले बीजुं स्थानक तीर्थकरें कयुं बे. या जगत् मांहे कोई एक जीव कर्मने उदयें वर्त्तता नानाविध योनिया पोताना कलां कर्मने विशेष नानाविध संभवले. नानाविधना याव्या बता ते जो लिया ते संभव तपक्रम कर्मना वरांगत कर्मने कारणे आकर्षिता त्यां याव्या बता, ना ना प्रकारास ने स्थावर जीवोना पुजनने विषे, शरीरने विषे, सचित्तने विषे, चित्तने विषे, पर शरीरनी निश्रायें उपजे ते विकलेंड्रिय जीव जाणवा यहीं सचित्त ते मनुष्यादि कना शरीरने विषे जूलीख, इत्यादिक नावें उपजे तथा यचित्त ते मनुष्यने परिभुज्यमाल एवा मंचादिकने विषे मांकडादिकने नावें उपजे. ते जीव उपना थका ते नाना प्रकारना स ने स्थावर प्राणीना स्नेह श्राहारे. ते जीव पृथ्वीनुं शरीर याहारीने, यावत् पो ती काया सरखां रूप करे. अनेश पण ते त्रस ने स्थावर योनिक अपर शरीरनी Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy