SearchBrowseAboutContactDonate
Page Preview
Page 855
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. श्य इत्यादिक जेम पूर्वे उरःपरिसर्पनो विचार कह्यो तेम जाणवो. ते जीव अनुक्रमे वधता थका पृथ्व्यादिकनो आहार करे. इत्यादिक सर्वे अर्थ पूर्ववत् जाणवो. ॥ २५ ॥ ॥ दीपिका-नुजपरिसपानाह। जुजपरिसाणां गोधानकुलादीनां यथाबीजेन यथाव काशेनोत्पत्तिः स्यात् । तेच अंडजत्वेन पोतजत्वेन वा उत्पन्नामातुरूष्मणा वायुना चाऽऽहारितेन वृद्धि यांति । शेष सुगमं ॥२५॥ ॥ टीका-सांप्रतं नुजपरिसानुद्दिश्याह (अहावरमित्यादि) नानाविधान्यां नुजा न्यां ये परिसर्पति तेषां । तद्यथा । गोधानकुलादीनां स्वकर्मोपात्तेन यथाबीजेन यथाव काशेन चोत्पत्तिर्नवति । ते चांडजत्वेन पोतजत्वेन चोत्पन्नास्तदनंतरं मातुरूष्मणा वायुना वा हारितेन वृधिमुपयांति । शेष सुगमं यावदाख्यातमिति ॥ २५ ॥ अदावरं पुरस्कायं णाणाविहाणं खहचरपंचिंदियतिरिरकजोणियाणं तंजदा चम्मपरकीणं लोमपरकीणं समुग्गपरकीणं विततपरकीणं ते सिंचणं अदाबीएणं अहावगासेणं बीए जदा नरपरिसप्पाणं नाणत्तं ते जीवा महरा समाणा मानगात्त सिणेद मादारति आणुपुत्वेणं वुड़ा व णस्सतिकायं तसथावरेय पाणे ते जीवा आदारेंति पुढविसरीरं जाव संतं अवरेवियणं तेसिं गाणाविदाणं खहचरपंचिंदियतिरिस्कजोणि याणं चम्मपरकीणं जावमरकायं ॥२६॥ अर्थ-हवे अनेकै स्थानक श्री तीर्थकरें कयुं जे. था जगत् मांहे नाना प्रकारें खेचर पंचेंक्ष्यि तिर्यंचने, ते कहेले. चर्मपदी ते वल्गुली प्रमुख, लोमपदी ते सारस राजहंसा दिक, तथा समुपदी अने विततपदी ए बे जाति, मनुष्य देव थकी बाहेर जाणवी. ते खेचर जातिने यथाबीजें यथावकाशे जेम तरःपरिसप्पनी पूर्व उत्पत्ति कही, तेमज ए जीवनी पण नत्पत्ति जाणवी. ते जीव बालक बता मातानो स्नेह थाहारे.इत्यादिक थालावो सर्व पूर्ववत् जाणवो. ॥ २६ ॥ ॥ दीपिका-अथ खेचरानाह । खेचराणामुत्पत्तिरेवं ज्ञेया। तद्यथा । चर्मपक्षिणां चर्मकीटवल्गुलीचर्मचटकादीनां लोमपक्षिणां सारसराजहंसकाकबकादीनां समुजप क्षिणोविततपक्षिणश्च बहि:पवार्तनस्तेषां यथाबीजेन यथावकाशेन चोत्पन्नानामे वमाहारः स्यात् । सा पक्षिणी तदंडकं स्वपदाच्यामात्य तावत्तिष्ठति यावत्तदंडकं तदू १०४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy