SearchBrowseAboutContactDonate
Page Preview
Page 854
Loading...
Download File
Download File
Page Text
________________ २४ तीये सूत्रकृतांगे द्वितीय श्रुतस्कधे तृतीयाध्ययनं. सालिया सर्प, महोरग तथा हजार योजन प्रमाण शरीर वाला, इत्यादिक जीव बे. तेने यथा बीजें यथावकारों इत्यादिक पूर्ववत् ते जीवनी उत्पत्ति जाणवी. एक अं मरूप निपजे, एक पोतरूप नीपजे, ते ते अंमथकी उनियमान पुरुष, स्त्री, अने नपुं सक थाय. ते जीव बालक थका वायुकाय थाहारे. पनी अनुक्रमें वधता थका वनस्प ति काय तथा त्रस स्थावर प्राणी थाहारे. इत्यादिक सर्व पूर्ववत् जाणवु ॥ २४ ॥ ॥ दीपिका-अथ नरःपरिसपानाह । नरःपरिसपोयदिप्रमुखाश्रमजत्वेन पोतजत्वे नवा गर्नान्निर्गति तेच निर्गतामातुरूष्माणं वायु चाहारयति तेषां च जातिविशेषात्तेनैवा हारेण वृदिर्जायते । शेष सुगमं ॥ २४ ॥ ॥ टीका-सांप्रतमुरःपरिसानुदिश्याह । (अहावरमित्यादि) नानाविधानां बदप्रका राणामुरसा ये प्रसर्पति तेषां । तद्यथा यहीनामजगराणामाशालिकानां महोरगाणां य थावकाशेन यथाबीजत्वेन चोत्पत्त्यांमजत्वेन पोतजत्वेनवा गर्नान्निर्गबंतीति । तेच निर्गता मातुरूष्माणं वायु चाहारयंति तेषां जातिप्रत्ययेन तेनैवाहारेण हीरादिनैव धिरुपजाय ते। शेषं सुगमं यावदाख्यातमिति ॥ २४ ॥ अदावरं पुरस्काय पाणाविदाणं नुयपरिसप्पथलयरपंचिंदियतिरिरक जोणियाणं तंजदा गोदाणं नग्लाणं सिदाणं सरडाणं सल्लाणं सरघा णं खाराणं घरकोइलियाणं विस्सनराणं मुसगाणं मंगुसाणं पयला याणं बिरालियाणं जोदाणं चनप्पाश्याणं तेसिंचणं अदाबीएणं अदा वगासेणं लिए पुरिसस्सय जहा नरपरिसप्पाणं तहानाणियत्वं जाव सारूवि कडं संतं अवरेवियणं तेसिं गाणाविदाणं नुयपरिसप्पपंचिंदि यथलयरतिरिकाणं तं गाहाणं जावमरकायं ॥२५॥ अर्थ-हवे अनेकै स्थानक परापूर्व श्रीतीर्थकरें कयुंडे. या जगत् मांहें नाना प्रकारे नुजपरि सर्प स्थलचर पंचेंश्यि तिर्यंच योनिक ले ते कहेले. गोहजाति, नोलिज, सिह ल, सरड किरकाटीया प्रमुख,सलगा,सरवा, खारा,जीवविशेष घरकोइला,एटले गिलोइ,वि संजरा एटले उपका, मुखक एटले उंदर, खसकला पयालि, विरालि एवीरीतें चतुष्पद नुजपरिसर्प जीव विशेष ने ते जीवोनी उत्पत्ति यथा बीजें करी यथावकाशें करी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy