SearchBrowseAboutContactDonate
Page Preview
Page 853
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाडुरका जैनागम संग्रह नाग दुसरा. ८२३ जतां मातानुं रक्त धने पितानुं शुक्र इत्यादिक याहारे. एम मनुष्यनी पेठें एक स्त्री, एक पुरुष, एक नपुंसक याय. ते जीव बालक उतां मातानुं दुग्धादिक याहारे, पी अनुक्रमे वधता वनस्पतिकाय घने त्रस स्थावर प्राणिनो छाहार करे. इत्यादिक ते स्थल चारि चतुष्पदनां शरीर नाना प्रकारना वर्ण गंध रस स्पर्शवान् कर्मने वशें थाय इत्यादिक पूर्ववत् जावुं ॥ २३ ॥ || दीपिका - अथस्थलचरानाह । यथापरमाख्यातं नानाविधानां चतुष्पदानां स्वरू पं । तद्यथा । एकखुराणामश्वखरादीनां दिखुराणां गोमहिष्यादीनां गंमीपदानां हस्ति गंडकादीनां सनखपदानां सिंहव्याघ्रादीनां यथाबीजेन यथावकाशेन सर्वप र्याप्तिमवाप्य उत्पद्यंते उत्पन्नाश्च मातुः स्तन्यमाहारयंति वृद्धिं प्राप्ताः परेषां शरीरम प्याहारयति । शेषं सुगमं ॥ २३ ॥ ॥ टीका- सांप्रतं स्थलचरानुद्दिश्याह । ( श्रहावरमित्यादि) प्रथापरमेतदाख्यातं नानाविधानां चतुष्पदानां तद्यथा एकखुराणामित्यश्वखरादीनां तथा द्विखुराणां गोमहि ष्यादीनां तथा गंमीपदानां हस्तिगंमकादीनां तथा सनखानां सिंहव्याघ्रादीनां यथाबीजेन यथावकाशेन सकलपर्याप्तमवाप्योत्पद्यते तथोत्पन्नाः संतस्तदनंतरं मातुः स्तन्यमाहा रयंतीति । क्रमेणच वृद्धिमुपगताः संतोपरेषामपि शरीरमाहारयंति शेषं सुगमं । यावत्क मोपगतानवंतीति ॥ २३ ॥ प्रदावरं पुरस्कायं पापाविदाएं नरपरिसप्पथलयरपंचिंदियतिरि स्कजोणियाणं तंजढ़ा प्रदीपं अयगराणं असालियाणं महोरगा णं तेसिंचणं अदाबीएणं यदावगासेणं इवीए पुरिस जावएचणं मे दुणे एवं तं चैव नातं मं वेगइया जयंति पोयं वेगश्या जयंति से यं प्रिक्रमाणे इचिं वेगइया जयंति पुरिसंपि पुंसगंपि ते जीवा मह रा समाणा वानकायमाहारेंति यापुढे बुड्ढा वणस्स इकायं तस्थाव रपाणे ते जीवा दारेंति पुढविसरीरं जाव संतं वरेवियां ते सिंहा पाविद्वाणं नरपरिसप्पाथलयर तिरिस्कापंचिदियप्रदीपं जाव महो गाणं सरीरा पाणावला पापागंधा जावमरकायं ॥ २४ ॥ अर्थ- हवे खनेरुं स्थानक परापूर्वे तीर्थकरें कयुंबे. या जगत्मांहें नाना प्रकारे उ रपरिसर्प स्थलचर पंचेंद्रिय तिर्यच योनियावे. ते कहे. ही सर्प, अजगर सर्प, घ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy