SearchBrowseAboutContactDonate
Page Preview
Page 852
Loading...
Download File
Download File
Page Text
________________ १२ दितीये सूत्रकृतांगे वितीये श्रुतस्कंधे तृतीयाध्ययनं. ॥ टीका-एवं तावनव्युत्क्रांतजमनुष्याः प्रतिपादितास्तदनंतरं संमूडनजानामवस रस्तांश्चोत्तरत्र प्रतिपादयिष्यामि सांप्रतं तिर्यग्योनिकास्तत्रापि जलचरानुद्दिश्याह । (यहा वरमित्यादि) थथानंतरमेतदक्ष्यमाणं पूर्वमाख्यातं । तद्यथा । नानाविधजलचरपंचेंक्ष्यि तिर्यग्योनिकानां संबंधिनः कांश्चित्स्वनामयाहमाह। तद्यथा । (महापंजावसुसुमाराणमि त्यादि) तेषां मत्स्यकलपमकरयाहसुषुमारादीनां यस्य यथा यहीजं तेन तथा यथावकाशेन योयस्योदरादाववकाशस्तेन स्त्रियाः पुरुषस्यच स्वकर्मनिवर्तितायां योनावुत्पद्यते । तेच तत्रानिव्यक्तामातुराहारेण वृधिमुपगताः स्त्रीपुंनपुसकानामन्यतमेनोत्पद्यते तेच जीवा जलचराग व्युत्क्रांताः संतस्तदनंतरं यावडहरंतिलघवस्तावदपस्नेहमप्कायमेवाहा रयंति । धानुपयेणच वृक्षाः संतोवनस्पतिकायं तथापरांश्च त्रसांस्थावरांश्चाहारयंति या वत्पंचेंख्यिानप्याहारयति । तथा चोक्तं । अस्ति मत्स्य स्तिमि म शतयोजनविस्तरः॥तिमि गिलगिलोप्यस्ति, तमिलोप्यस्ति राघव !॥१॥ तथा ते जीवाः पृथिवीशरीरं कर्दमस्वरूपं क्रमे । वृद्धिमुपगताः संतबाहारयति तच्चाऽऽहा रितं सत्समानरूपीकतमात्मसात्परिणामयंति शेषं सुगमं । यावत्कर्मोपगतानवंतीत्येवमाख्यातं ॥ २२॥ अदावरं पुरस्कायं णाणाविदाणं चनप्पयथलयरपंचिंदियतिरिकजोणि याणं एगखुराणं उखुराणं गंमीपदाणं सणप्पयाणं तेसिंचणं अदाबी एणं अहावगासेणं बिपुरिसस्सयकम्मजाव मेढुणवत्तिए णामं सं जोगे समुपज ते उदन सिणेदं संचिणंति तबणं जीवा बित्ताए पुरि सत्ताए जाव विनति ते जीवा माननयं पिनसुकं एवं जहा मास्साणं हिंवि वेगया जयंति पुरिसंपि नपुसगंपि तेजीवा महरा समाणा मान स्कोरं सप्पिं आदाति आणुपुत्वेणं वुड़ावणस्सश्कायं तसथावरेयपाणे ते जीवा आहारेंति पुढविसरीरं जाव संतं अवरेवियणं तेसिं गाणाविहा णं चनप्पययलयरपंचेंदियतिरिस्कजोणियाणं एगखुराणं जाव सणप्प याणं सरीरा पाणावरमा जावमस्कायं ॥२३॥ थर्थ-हवे अन्य स्थानक तीर्थकरें कडं. था जगत् मांहें नाना प्रकारना चतुष्पद स्थलचर पंचेंश्यि तिर्यंच योनिया जीवने, ते कहेले. एक खुर ते अश्वादिक, विखुर ते गो महिष वृषनादिक , गंमीपद ते हस्त्यादिक, तथा षट्पद ते सिंह व्याघ्रादिक, ते यथा बीजें यथावकारों इत्यादिक पूर्वनी पेठे ते जीवोनी उत्पत्ति जाणवी. ते जीव उप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy