SearchBrowseAboutContactDonate
Page Preview
Page 851
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. १ जणयंति पुरिसं वेगया जणयंति नपुंसगं वगया जणयंति ते जीवा महरा समाणा आनसिणेदमादारति आणुपुत्वेणं वुड़ा वणस्सतिकायं तसथा वरेयपाणे ते जीवा आदारेंति पुढविसरीरं जाव संतं अवरेवियणं ते सिं गाणाविदाणं जलचरपंचिंदियतिरिरकजोणियाणं मनाणं सुसुमा राणं सरीरा पाणावरमा जावमस्कायं ॥२॥ थर्थ-हवे अनेरु स्थानक परापूर्वे तीर्थकरें कयुं. था जगत् मांहें नाना प्रकारना जलचारी पंचेंशिय तिर्यंच योनिक जीवने, ते कहेले. माबला,कन्नुप, मगरमन्न, नक, च क, पाठीन, पीठ, ग्राहक, सुसुमारादिक, तेने यथाबीजें करी स्त्रियादिकना ने करी, य थावकाश एटले मातानी कुदादिक जेम वाम कुदे स्त्री नपजे, इत्यादिक यथावकाशें करी स्त्री पुरुषादिक वेदने उदयें कर्म निवर्तित पूर्वयोनिने विषे, यहीं मैथुन प्रतिय नाम धरणीय काष्ठनी पेठे संयोगें उपजे. (तहेव के० ) तेमज यावत् ते जीव माता नी कुतिय उपना पली एक देशे उज थाहारे, अनुक्रमें वृद्धिये पोहोतो बतो तेवार प बीते काया थकी एटले योनिथकी कालें करी निकले, निकलता थका त्यां एक जण धम रूप, एक पोत रूप, त्यां अंमथकी उभिद्यमान ते स्त्री पुरुष नपुंसक पणे नपजे; ते जीव बालक बता थपकायनो स्नेह वादारे. पनी अनुक्रमें वर्षमान थका एटले त दि पाम्या थका वनस्पतिकायनुं शरीर तथा त्रस बने स्थावर प्राणीने थाहारे. ते जी व पृथ्वीनुं शरीर थाहारे यावत् पोतानी काया सरखां रूप करे. अन्य पण ते नाना प्र कारें जलचर पंचेंक्ष्यि तिर्यच योनिक यावत् सुसुमारना सरखा रूप करे ते कर्मने वशे उपजे, ते नाना प्रकारना वर्ण गंध रस स्पर्शवान् थाय. एम श्री तीर्थकरें कयुं ॥२२॥ ॥ दीपिका-गर्नजमनुष्याउक्ताः संमूर्बनजाश्चाये वक्ष्यंते सांप्रतं तिर्यग्योनिकास्तत्रापि पूर्व जलचरानाह । थथापरं तिर्यग्योनिकानां जलजरपंचेंड्रियाणां स्वरूपमाख्यातं प्रथ मं मत्स्यकलपमकरयाहसुषुमारादीनां यस्य यद्वीजं यस्योदराद्यवकाशोयस्तेन स्त्रियाः पु रुषस्य च कर्मस्तायां योनौ जायते । तेच तत्र मातुराहारेण वृक्षाः स्त्रीनपुंसकानाम न्यतमत्वेन जायते गर्ननिर्गताबालाः संतोऽपस्नेिहमप्कायमेवाहारयति । वृक्षास्तु वनस्पतिकार्य अन्यान् त्रसस्थावरांश्च यावत्पंचेंझ्यिानपि थाहारयति । यउक्तं । अस्ति मत्स्यस्तिमि म अस्तिमत्स्य स्तिमिंगितः । तिमि गिलगिलोप्यस्ति तजिलोप्यस्ति राघव!। तथा ते जीवाः पृथवीशरीरं कर्दमस्वरूपमाहारयंति तच्चाऽऽहारितं सत्समानरूपीकतं आत्मसात्परिणामियंति । शेष सुगमं ॥ २२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy