SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ ८२० द्वितीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे तृतीयाध्ययनं. कि वामा स्त्रियोदचिणा कुहिः पुरुषस्योन्याश्रितः पंढइति । यत्र चाविध्वस्ता योनिरवि ध्वस्तं बीजमिति चत्वारोनंगाः । तत्राप्याद्यएव जंगकउत्पत्तेरवकाशोन शेषेषु त्रिष्विति । यत्र स्त्रीपुंसयोर्वेदोदये सति पूर्वकर्म निवर्तितायां योनी मैथुनप्रत्यायिकोरता निलाषोदय जनितोऽग्रिकारयोररणिकाष्ठयोरिव संयोगः समुत्पद्यते तत्संयोगेच तक्रशोणिते समुपा दाय तत्रोत्पित्सवोजंत वस्तैजसकार्मणाच्यां शरीराच्यां कर्मरकुसंदा नितास्तत्रोत्पद्यते । तेच प्रथममुनयोरपि स्नेहमा चिन्वंत्यविध्वस्तायां योनौ सत्यामिति । विध्वस्यते तु योनिः पंचपंचाशिका नारी सप्तसप्ततिः पुरुषइति । तथा द्वादशमुहूर्तानि यावहुक्रशोणिते वि ध्वस्त योनि के नवतस्ततऊर्ध्वं ध्वंसमुपगतइति । तत्र जीवाननयोरपि स्नेहमादार्य स्वक laura यथास्वं स्त्रीपुन्नपुंसकनावेन (विनद्वं तित्ति) वर्तते समुत्पद्यंत इति यावत् । तड तरकालं च स्त्री कुक्षौ प्रक्षिप्ताः संतः स्त्रियाऽऽहारितस्याहारस्य निर्यासं स्नेहमाददति त स्नेहेनच तेषां जंतूनां क्रमोपचयादानेन क्रमेण निष्पत्तिरुपजायते । सत्ताहं कललं होई सत्ताहं होइ बुब्बुयं इत्यादि । तदेवमनेन क्रमेण तदेकदेशेनवा मातुराहारमोजसा मि श्रेणवा लोमनिर्वाऽऽनुपू लाहारयंति यथाक्रममानुपूर्ये वृद्धिमुपागताः संतोगर्न परि पार्क गर्न निष्पत्तिमनुप्रपन्नास्ततोमातुः कायादनि निवर्तमानाः पृथग्नवंतः संतस्तयोर्न ति । तेच तथाविधकर्मोदयादात्मनः स्त्रीनावमप्येकदा जनयेत्युत्पादयेत्यपरे केचन पुंजावं नपुंसकनावंच । इदमुक्तं नवति । स्त्रीपुंनपुंसकनावः प्राणिनां स्वकृतकर्म निवर्तितो नवति न पुनर्योयाह गिनवे सोमुष्मिन्नेव तादृगेवेति । तेच तदहर्जातबालकाः संतः पू वनवान्यासादाहारानिलाषिणोभवंति मातुः स्तन्यमाहारयंति तदाहारेण चानुपूर्व्येण च वृद्धास्तडुत्तरकालं नवनीतदध्योदनादिकं यावत्कुल्माषान् गुंजंते तथाहारत्वेनोपगतास्त्र सांस्थावरांश्च प्राणिनस्ते जीवाखाहारयंति तथा नानाविधष्टथिवीशरीरं लवणादिकं सचे तनं वाऽऽहारयति तच्चाहारितमात्मसात्कृतं सारूप्यमापादितं सत् रसासृङ्मांसमेदोस्थिम शुक्राणि धातवइति सप्तधा व्यवस्थापयंत्यपरास्यपि तेषां नानाविधमनुष्याणां शरीराणि नानावर्णान्या विर्भवंति । तेच तद्योनिकत्वात्तदाधारनूतानि नानावर्णानि शरीराएयाहारयं तीत्येवमाख्यातमिति ॥ २१ ॥ हावरं पुरस्कायं पाणाविदाएं जलचराणं पंचिदियतिरिकजोलियां तंजा मचाणं जाव सुसमाराणं तेसिंचणं पहावी एवं यदावगासेणं इवीए पुरिसस्सयकम्मकडा तदेव जाव ततो एगदेसेणं न्यमाहारेति या पुपुवेणं बड़ा पलिपागमणुविन्ना ततोकायानं निनिवहमाणा मं वेगया जयंति पोयं वेगया जयंति से अं प्रिमाणे इद्धिं वेगया Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy