SearchBrowseAboutContactDonate
Page Preview
Page 849
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बानाउरका जैनागम संग्रह नाग उसरा. ए क्षिणा नरस्य, उनयाश्रिता पंढस्येति । तत्र चाविध्वस्ता योनिरविध्वस्तं बीजं? विध्वस्ता यो निर्विध्वस्तं बीजं विध्वस्ता योनिरविध्वस्तं बीजं ३ अविध्वस्ता योनिर्विध्वस्तं बीजं । चतु धू नंगेषु श्राद्यनंगएव उत्पत्तेरवकाशोन शेषेषु त्रिषु । अत्रच स्त्रीपुंसयोर्वेदोदये सति पू वकर्मकतायां योनौ मैथुनप्रत्ययिकोरतानिलाषोदयजनितोऽनिकारणयोररणिकाष्ठयोरिव संयोगोजायते तत्संयोगेच तक्रशोणिते तैजसकामणान्यां गृहीत्वा तत्रोत्पद्यते जीवाः। (तेहात्ति) ते जीवाः प्रथममुनयोरपि स्नेहमाचिन्वंति अविध्वस्तयोनौ । विध्वस्यते तु योनिः । पंचपंचा शिका नारी सप्तसप्ततिकः पुमानिति । बादशमुहूर्तान यावद्वीजमवि ध्वस्तं स्यात् ततकचं ध्वंसयंति तत्र जीवाः कर्मवशतः स्त्रीपुंनपुंसकत्वेन (विनटुंति) जायंते ते जीवामातुः ऋतुं शोणितं पितुः शुक्रं तत्तजयसंसृष्टं कलुषं किल्बिषं बीन त्सं तत्प्रथमतयाऽऽहारमाहारयति ततः पश्चात्सेतस्य माता यन्नानाविधरसवंतमाहारमा हारयति तत्स्नेहेन तेषां जंतूनां वृद्धिः स्यात् ततस्तदेकदेशेन त्वगेकदेशेनवा मातुराहार मोजसा मिश्रेण वा लोमनिर्वाऽऽहारयति धानुपूर्येण यथाक्रमं पुष्टावृद्धि प्राप्ताजीवाग नपरिपाक गर्न निष्पतिमनुप्रपन्नास्ततोमातुः कायादनिनिवर्तमानाः पृथग्नवंतोनिर्गदति । कर्मवशादात्मनः स्त्रीनावमेके जनयंति एके पुंनावं नपुंसकनावं वा तेच डहराबालाः संतोमातुः दीरं स्तन्यमाहारयंति वृक्षाःसंतः सर्पिर्धतं धान्यमोदनं कुल्माषान चुंजते नानाविधान त्रसस्थावरान् प्राणिनोजोवान् थाहारयति । नानायोनिकजंतुशरीराण्याहा रयंतीत्यर्थः । नानामनुष्याणां शरीराणि केचित्तद्योनिकत्वादाहारयंति इत्याख्यातं ॥१॥ ॥ टीका-सांप्रतं त्रसकायस्यावसरः सच नारकतिर्यङ्मनुष्यदेवनेद निन्नः । तत्र नार काअप्रत्यक्त्वेनानुमानग्राह्यामुष्कृतकर्मफलनुजः केचन संतीत्येवं ते ग्राह्याः । तदाहारो प्येकांतेनाशुनपुजलनिवर्तितजसा प्रदेपेणेति । देवाअप्यधुना बाहुल्येनानुमानगम्याएव तेषामप्याहारः शुनएकांतेनोजोनिवर्तितोन प्रक्षेपकतइति । सचाऽनोगनिवर्तितोनानोग कृतश्च । तत्र नानोगकृतः प्रतिसमयनावी थानोगकतश्च जघन्येन चतुर्नक्तकतनक ष्टतस्तु त्रयस्त्रिंश वर्षसहस्रनिष्पादितइति । शेषास्तु तिर्यङ्मनुष्यास्तेषांच मध्ये मनुष्या सामन्यर्हितत्वात्तानेव प्राग्दर्शयितुमाह । (यथावरं पुरस्काय मित्यादि ) अथानंतरमेव तु पुरा पूर्वमाख्यातं । तद्यया । थार्याणामनार्याणां च कर्मनूमिजाऽकर्मनूमिजादीनां म नुष्याणां नानाविधयोनिकानां स्वरूपं वदयमानीत्या समाख्यातं । तेषांच स्त्रीनपुंसक नेदनिन्नानां यथा बीजेनेति । यद्यस्य बीजं तत्र स्त्रियाः संबंधि शोणितं पुरुषस्य शुक्र एतनयमप्यविध्वस्तं शुक्राधिकं सन्मनुष्यस्य, शोणिताधिकं स्त्रियास्तत्समता नपुंसकस्य कारणतां प्रतिपद्यते तथा यथावकाशेनेति । योयस्यावकाशोमातुरुदरकुदयादिकस्तत्रापि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy