SearchBrowseAboutContactDonate
Page Preview
Page 836
Loading...
Download File
Download File
Page Text
________________ ७०६ वितीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे तृतीयाध्ययनं. लपत्रपुष्पफलबीजनूतेषु दशसु स्थानेषु जीवाः समुत्पद्यंते तेच तत्रोत्पद्यमानावृदयो निकाकव्युत्क्रमाश्चोच्यते इति । शेषंपूर्ववत् । इहच प्राक्चतुर्विधार्थप्रतिपादकानि सू त्राण्यनिहितानि । तद्यथा। वनस्पतयः पृथिव्याश्रितानवंतीत्येकं तहरीरं १ अपकाया दिशरोरं वाऽहारयंतीति वितीयं २ तथा विवृक्षास्तदादारितं शरीरमचित्त विध्वस्तंच क त्वात्मसात्कुर्वतीति तृतीयं ३ अन्यान्यपि तेषां पृथिवीयोनिकानां वनस्पतीनां शरीराणि मूलस्कंधकंदादीनि नानावर्णानि नवंतीति चतुर्व ४ एवमत्रापि वनस्पतियोनिकानां वन स्पतीनामेवं विधार्थप्रतिपादकानि चतुःप्रकाराणि सूत्राणि इष्टव्यानीति यावत्ते जीवावन स्पत्यवयवमूलस्कंधादिरूपाः कर्मोपपन्नगानवंत्येवमाख्यातं ॥ ४ ॥ अहावरं पुरस्कायं इदेगश्या सत्ता रुकजोणिया रुकसंनवा रुकवुक मा तोणिया तस्संनवा तज्वकमा कम्मीवगा कम्मनियाणेणं त ब वुकमा रुकजोणिएसु रुकेसु मूलत्ताए कंदत्ताए खंधत्ताए तयत्ता ए सालत्ताए पवालत्ताए पत्तताए पुप्फत्ताए फलताए बीयत्ताए विन हति ते जीवा तेसिं रुरकजोणियाणं रुरकाणं सिरोहमादारैति ते जीवा आ हारेंति पुढवीसरीरं आन्तेवानवणस्स गाणाविदाणं तसथावराणं पाणाणं सरीरं अचित्तं कुवंति परिविश्वं तं सरीरगं जाव सारूविकडं संतं अवरेवियणं तसिं रुकजोणियाणं मलाणं कंदाणं रकंधाणं तयाणं सालाणं पवाला जाव बीयाए सरगरा पाणावरमा पापागंधा जाव पा गाविदसरीरं पुग्गल विनवित्ता ते जीवा कम्मोववन्नगा नवंतीति मकाय॥ अर्थ-यथ हवे अन्य स्थानक पूर्वे तीर्थकरें कडंडे. या जगत् मांहे कोई एक वृद्ध योनिक तथा अन्य तेना अवयवरूप प्राणी उपजे तथा जे एक वनस्पतिनो जीव सर्व वृदना अवयव व्यापारें, अन्य जीव वली तेना अवयव व्यापारें, ते तदने विषे मूल पणे, कंद पणे, स्कंध पणे, त्वचा पणे, शाखा पणे, पत्र पणे. फूल पणे, फल पणे अने बीज पणे, प्रवाल एटले अंकुरपणे, एटला स्थानकें उपजे. ते जीव त्यां नपजता वृद्ध योनिक वृदनो स्नेह आहारे. इत्यादिक पूर्ववत् जाणवू. यावत् ते जीव मूल कंदादि क वनस्पतिना अवयवरूप कर्म तेने वशे त्यां नपजे. एम श्रीतीर्थकरें कडं. ॥५॥ ॥ दीपिका-अथवृदोपर्युत्पन्नान वृदानाश्रित्याह । ( अहावरमिति ) अथापरमेतदा ख्यातं । इहैके सत्वावृदयोनिकाः स्युः। तस्यैकस्य वनस्पतेर्मूलारंनस्य उपचयकारिण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy