SearchBrowseAboutContactDonate
Page Preview
Page 835
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ५ अर्थ-हवे वनस्पतिना अवयवोनो अधिकार कहेजे. (श्रदावरंपुरस्कार्य के० ) अथ हवे अपर स्थानक तीर्थकरें कमुले, ते कहेले. या जगत् मांहे कोई एक जीव, वृद ज जेनी योनि एटले उत्पत्तिस्थानकले, वृक्ने विषेज जेनो संनवडे, एटले दिने वृदने विषेज जेनुं नाना प्रकारें संक्रमण, ते योनिक ते संनवने कर्मना वसंगत वन स्पतिकाय थकी यावी वली तेज वनस्पतिने विषे कर्मने कारणे आकर्षिता त्यां या व्या बता, वृदयोनिक वृदने विषे वृद पणे नपजे. ते जीव तेहज वृदयोनिक वृद नो स्नेह थाहारे ते जीव थाहारे पृथ्वी, आप, तेज, वायु, अने वनस्पति कायनां शरीर, त्रस अने स्थावर प्राणीनां शरीर अचित्त करे परिविध्वंस करे ते वनस्पतिना जीव पृथ्वी कायादिकनुं जे शरीर पूर्वे थाहायुं, तथा हमणां उपजतां अथवा उपनां पड़ी जे था हारे, ते त्वचाने स्पर्श करी आहारीने परणमावीने पोतानी काया सरखां रूप करे, ते अवयवरूप रूप करे, ते कहेले. एक मूल, बीजं कंद, त्रीजी त्वचा, चोथी शाखा, पांचमां प्रवाल एटले नवांकुर, बा पुष्प, सातमां पत्र, आठमां फल, नवमां बीज, दश मो स्कंधनूत, ते वदनां ए दश स्थानकने विषे जीव उपजे . ते वृद योनिक, ते वृद ना शरीर नाना प्रकारना वर्ण वाला यावत् ते वनस्पतिना जीव कर्मना उदयें उपना होय. एरीतें नगवंत श्री तीर्थकर देवें कह्या, परंतु काल ईश्वरादिक कारण कोई नथी. ॥४॥ ॥ दीपिका-अथापरमेतदाख्यातं । इदं वनस्पत्यवयवसूत्रं । यथा इहैके जीवाक्यो निकाः स्युस्तदवयवाश्रिताश्चान्ये वनस्पतिरूपाएव जीवाः स्युः। तथाहि । योहि एकोव नस्पतिजीवः सर्वदावयवव्यापी स्यात् तस्य चापरे तदवयवेषु मूल १ कंद २ व ३ शाखा ४ प्रवाल ५ पुष्प ६ पत्र ७ फल बीज । स्कंध, १० जूतेषु दशस्थानेषु जीवाः समुत्पद्यते तेच तत्रोत्पद्यमानावृदयोनिकातदोभवावृक्षव्युत्क्रमाश्चोत्पद्यते इति शेषं पूर्ववत् । इह चत्वारि सूत्राणि यथापूर्वमुक्तानि । यथा वनस्पतयः पृथिव्याश्रिता नवंतीत्येकं १ तहरीरमपकायादिशरीरं चाहारयंति २ वृक्षास्तदादारितं शरीरमचित्तं वि ध्वस्तंच कृत्वात्मसात्कुर्वति ३ अन्यान्यपि तेषां पृथिवीयोनिकानां वनस्पतीनां शरीराणि मूलकंदादीनि नानापर्णानि नवंति ५ एवमत्रापि चत्वारि सूत्राणि यानि ॥ ४ ॥ ॥ टीका-सांप्रत वनस्पत्यवयवानधिसत्याऽऽह । (यहावरमित्यादि) अथापरमेतदा ख्यातं तदर्शयति । इहास्मिन् जगत्येके न सर्वे तथाविधकर्मोदयवर्तिनोवृदयोनिकाः स खानवंति तदवयवाश्रिताश्च परे वनस्पतिरूपाएव प्राणिनोनवंति । तथा यो कोवनस्प तिजीवः सर्ववृक्षावयवव्यापी नवति तस्य चापरे तदवयवेषु मूलकंदस्कंधत्वशाखाप्रवा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy