SearchBrowseAboutContactDonate
Page Preview
Page 834
Loading...
Download File
Download File
Page Text
________________ ८०४ द्वितीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे तृतीयाध्ययनं . पक्रमजेनो ( कम्मोवगाके ० ) कर्मना वशं गत वनस्पतिकायथी यावी वली तेहीज वन स्पतिका विषे ( कम्म नियालेलं के० ) कर्मना कारण थकी याकर्षिता ( तबवुक्कमा ho ) त्यां खाव्या बता ( पुढवीजो लिए हिंरुर केहिं के० ) पृथ्वीयोनिक वृनी पेठें (रु कत्तावितिके) वृक्ष पणे उपजे. ते जीव तेहीज पृथ्वी योनिक वृनो स्नेह थाहा राहारे, तेणे करी उपचय पामे. हवे ते जीवो गुं खाहारे ? तोके पृथ्वी, ग्रुप, तेज, वायु वनस्पतिना शरीर, तथा नाना प्रकारना, त्रस स्थावर जीवोनां शरीर, चित्त करें ; परंतु तेने पीडा न उपजावे, परिविध्वंस करे. ते शरीरने पूर्वे ग्राहारस्युं ते, अथवा हम या उपजतां प्राहारेबे, अथवा उपना पली खाहारेबे, त्वचाने स्पर्शे करी बहारीने प रिमावीने, पोतानी काया सरखां रूप करे. इत्यादिक बीजुं सर्व पूर्ववत् जाणवुं ॥ ३ ॥ ॥ दीपिका - पूर्व पृथिव्यां ये वृक्षावत्पद्यते ते उक्ताः । यत्र तु वृद्देष्वेव ये वृाजा यं तान् वक्ति (हावरंति) अथापरमेतदाख्यातं पुरार्हता । इहैके सत्वावृएव योनिरु त्पत्तिस्थानमाश्रययेषां ते वृक्षयोनिकावृक्षाः । इहच पूर्वं पृथिवीयोनिकेषु वृक्षेषु कथि तं यत्तदेवात्र व्याख्येयं पूर्ववत् ॥ ३ ॥ ॥ टीका- सांप्रतं तद्योनिकेष्वेव वनस्पतिषु परे समुत्पद्यत इत्येतद्दर्शयितुमाह । (हावरमित्यादि) सुधर्मस्वामी शिष्योद्देशेनेदमाह । यथापरमेतदाख्यातं पुरा तीर्थक रेण । यदिवा तस्यैव वनस्पतेः पुनरपरं वक्ष्यमाणमाख्यातं । तद्यथेहास्मिन् जगत्येके केचन तथाविधकर्मोदयवर्तिनः सत्वाः प्राणिनोवृक्षाएव योनिरुत्पत्तिस्थानमाश्रयोयेषां ते वृयोनिकाः । इह यत्पृथिवीयो निकेषु वृद्देष्वनिहितं तदेतेष्वपि वृयोनिकेषु व नस्पतिषु तपचयकर्तृ सर्वमायोज्यं यावदाख्यातमिति ॥ ३ ॥ हावरं पुरकायं इदेगतिया सत्ता रुकजोणिया रुकसंनवा रुक वुक्कमा तोणिया तस्संभवा तवक्कमा कम्मोवगा कम्मणियाणं तच वुक्कमा रुस्कजोणिएस रुकत्ताए विवति ते जीवा तेसिं रुकजोलिया णं रुस्काणं सिणेहमादारैति ते जीवा यदारेति पुढवीसरीरं यावते नवान वस्सइसरीरं तसथावराणं पाषाणं सरीरं चित्तं कुर्वति परि विश्वं तं सरीरं पुवादारियं तयाहारियं विपरिणामियं सारू विकडं संतं प्रवरेवि यणं तेसिं रुकजोणियाणं रुरकाणं सरीरा पाणावन्ना जाव ते जीवा कम्मोववन्नगा भवतीति मस्कायं ॥ ४ ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy