SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहाउरका जैनागम संग्रह नाग असरा. ०३ चिबाक्यादीनां वनस्पत्याद्याः स्थावरजीवाएव न नवंतीति अतस्तत्प्रतिषेधार्थमाह । (ते जीवाश्त्यादि ) ते वनस्पतिषूत्पन्नाजीवानपयोगलदाणत्वाङीवानां । तेषामप्याश्रयोत्स र्पणादिकया क्रिययोपयोगोलदयते । तथा विशिष्टाहारोपचयाऽपचयान्यां शरीरोपचयाप चयसन्नावादकजीवाः स्थावरास्तथा बिन्नप्ररोहणात्स्वापात्सर्वत्वगपहरणे मरणादित्येव मादयोहेतवोऽत्र इष्टव्याः। यदत्र कैश्चित्स्टष्टेपि वनस्पतीनां चैतन्ये सिमानकांतिकत्वादिक मुक्तं स्वदर्शनानुरागात्तदपकर्णनीय। नहि सम्यगार्हतमतानिकोसिझविरुझानकांतिकोपन्या सेन व्यामोह्यते सर्वस्य कथंचिदन्युपगतत्वात्प्रतिषित्वाञ्चेति ते जीवास्तत्र वनस्पतिष तथा विधेन कर्मणा उपपन्नगाः। तच्चेदं एकेंश्यिजातिस्थावरनामवनस्पतियोग्यायुष्कादिकमिति तत्कर्मोदयेन तत्रोत्पन्नाच्यते न पुनः कालेश्वरादिना तत्रोत्पाद्यते इत्येवमाख्यातं तीर्थ करादिनिरिति । एवंतावत्प्टथिवीयोनिकादायनिहिताः ॥ ५ ॥ अहावरं पुरकायं इगतिया सत्ता रुरकजोणिया रुरकसंनवा रुकवू कमा तजोणिया तस्संनवा तज्ज्वकमा कम्मोवगा कम्मनियाणेणं तब वुकमा पुढवीजोणिएहिं रुकेहिं रुकत्ताए विनति ते जीवा तेसिं पुढवी जोणियाणं रुकाणं सिणेहमादारेति तेजीवा आदाति पुढवीसरीरं आ नतेवाग्वणस्ससरीरं णाणाविहाणं तसथावराणं पाणाणं सरीरं अचि तं कुवंति परिविश्वं तं सरीरं पुवाहारियं तयादारियं विप्परिणामियं सा रुविकडं संतं अवरेवि यणं तेसि रुरकजोणियाणं रुकाणं सरीरा पाणाव नाणाणागंधा पाणारसा पाणाफासा गाणासंगणसंठिया गाणाविद सरीरपुग्गलविनविया ते जीवा कम्मोववनगा नवंतीतिमकायं ॥३॥ अर्थ-हवे तद्योनिक वनस्पतिने विषे अन्य बीजा जीव उपजे, ए देखाडे, श्री सु धर्मस्वामी श्री जंबूस्वामि प्रत्ये कहे के, वली वनस्पतिनो (अहावरंपुरस्कायं के०) अ पर एटले बीजो प्रकार, पूर्वे श्री तीर्थकर देवें कह्यो, ते हवे कहेले. (इहेगतिया के०) कोई एक ( सत्ता के०) जीव प्राणी, (रुस्कजोणिया के०) दज जेनी योनि एटले उत्पत्तिस्थानकले, ते पृथ्वीयोनिक वृदने विषे वृद पणेज नपजे. (रुरकसंनवा के०) ते पृथ्वीयोनिक वृदने विषे वनस्पतिकायनो संनवले. (रुरकवुकमा के० ) तथा तृ क्ने विषे नाना प्रकारे प्रबल पणे संक्रमण जे जेनो, एटले वृद्धिले. (तजोणिया के ) तद्योनिकले, (तस्संनवा के०) तत्संनवडे, (तविकमा के०) तेना सरखो उ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy