SearchBrowseAboutContactDonate
Page Preview
Page 832
Loading...
Download File
Download File
Page Text
________________ G०३ तिीये सूत्रकृतांगे वितीय श्रुतस्कंधे तृतीयाध्ययनं शैवालजंबालादेरुदकवदिति । तथा पृथिव्यां संनवः सदा नवनं येषां वनस्पतीनां तथा। दमुक्तं नवति न केवलं ते सद्योनिकाय स्थितिकाश्चेति । तथा एथिव्यामेव विविधमुत्प्राबल्येन क्रमःक्रमणं येषां ते पृथिव्युक्रमाः। इदमुक्तं नवति । पृथिव्यामेव तेषामूज़ क्रमणलदाणार दिवति । एवंच ते तद्योनिकास्तत्संनवास्त युक्रमाश्त्येतदनूद्याप्यपरं विधातुकामथाह। (कम्मोवगाइत्यादि) तेहि तथाविधेन वनस्पतिकायसंनवेन कर्मणा प्रेर्यमाणास्तेष्वेव वन स्पतिकूपसामीप्येन तस्यामेव च पृथिव्यां गढंतीति कर्मोपगानण्यंते । तेहि कर्मवशगावन स्पतिकायादागत्य तेष्वेव पुनरपि वनस्पतित्पद्यते न चान्यत्रोप्ताअन्यत्र नविष्यंतीति । नक्तंच । कुसुमपुरोते बीजे, मथुरायां नांकुरः समुन्नवति ॥ यत्रैव तस्य बीजं तत्रैवोत्प यते प्रसवः । तथा ते जीवाः कर्मनिदानेन कारणेन समाकृष्यमाणास्तत्र वनस्पतिका ये वा व्युक्रमाः समागताः संतोनानाविधयोनिकासु पृथिवीष्वित्यन्येषामपि परमां का यानामुत्पत्तिस्थाननूतासु सचित्ताऽचित्तमिश्रासु वा श्वेतकामादिवर्ण तिक्तादिरससुरन्यादि गंधमृउकर्कशादिस्पर्शा दिकैर्विकल्पैर्बदुप्रकारासु नूमिषु वृक्षतया विविधं वर्तते तेच तत्रो त्पन्नास्तासां पृथिवीनां स्नेहं स्निग्धनावमाददते सएवच तेषामाहारइति । नच ते टथि वीशरीरमाहारयंतः पथिव्याः पीडामुत्पादयंति ॥१॥ एवमप्रकायतेजोवायुवनस्पतीनामा योज्यं । अत्रच पीडानुत्पादनेऽयं दृष्टांतः । तद्यथा। अंडोनवाद्याजीवामातुरूष्मणा वि वर्धमानागर्नस्थाएवोदरगतमाहारयंतोनातीव पीडामुत्पादयंत्येवमसावपि वनस्पतिका यिकः पृथिवीस्नेहमाहारयन्नातीव तस्याः पीडामुत्पादयति नत्पद्यमानः समुत्पन्नश्च वृद्धि मुपगतोऽसदशवर्णरसाद्युपेतत्वात् बाधां विदध्यादपीति । एवमप्कायस्य नोमस्यांतरि दस्य वा शरीरमाहारयंति तथा तेजसोनस्मादिकं शरीरमाददति । एवं वाय्वादेरपीति इष्टव्यं । किंबहुनोक्तेन नानाविधानां त्रसस्थावराणां प्राणिनां यजरीरं तत्ते समुत्पद्यमा नाअचित्तमपि स्वकायेनावष्टन्य प्रासुकीकुर्वति । यदिवा परिविध्वस्तं पृथिवीकायादिश रीरं किंचित्परितापितं कुर्वति ते वनस्पतिजीवाएतेषां पृथिवीकायादीनां तहरीरं पूर्वमा हारितमिति तैरेव पृथिवीकायादि निरुत्पत्तिसमये बादारितमासीत् स्वकायत्वेन परिणा मितमासीत् । तदधुना वनस्पतिजीवस्तत्रोत्पद्यमाननत्पन्नोवा त्वचा स्पर्शनाहारयत्याहा र्य च स्वकायत्वेन विपरिणामयति विपरिणामितं च तहरीरं स्वकायेन सह स्वरूपतां नी तं सत्तन्मयतां प्रतिपद्यते । अपराण्यपि मूलशाखाप्रतिशाखापत्रपुष्पफलादीनि तेषां प थिवीकायिकानां वृक्षाणां नानावर्णानि।तथाहि । स्कंधस्यान्यथाजूतोवर्णो मूलस्य चान्या दृशइति । एवं यावन्नानाविधशरीरेषु पुजलविकुर्वितास्ते नवंतीति । तथाहि । नानारस वीर्यविपाकानानाविधपुजलोपचयात्सुरूपकुरूपसंस्थानास्ते नवंतीति । तथा दृढाल्पसंहन नाः कशस्थूलस्कंधाश्च नवंत्येवमादिकानानाविधस्वरूपाणि विकुर्वतीति स्थितं । केषां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy