SearchBrowseAboutContactDonate
Page Preview
Page 837
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहारका जैनागम संग्रह नाग इसरा. स्ते वृक्षोनिकाच्यं । यदिवा मूलस्कंधा दिकाः पूर्वोक्तदशस्थानवर्तिनस्ते एवमुच्यं ते । यत्रापि सूत्रचतुष्टयं प्राग्वत् ॥ ५ ॥ ॥ टीका- सांप्रतं वृद्धोपर्युत्पन्नान् वृानाश्रित्याह । (प्रथावरमिति ) यथापरमेतत्पुरा SSख्यातं यक्ष्यमाणमिहैके सत्वावृद्वयोनि कानवंति । तत्र ये ते पृथिवीयोनिकावृक्षास्ते वेव प्रतिप्रदेशतया ये परे समुत्पद्यते तस्यैकस्य वनस्पतेर्मूला रंन कस्योपचयकारिणस्ते वृ योनिकाइत्य निधीयते । यदिवा ये ते मूलकंदस्कंध शारवादिकाः पूर्वोक्तदशस्थानवर्तिन स्त एवम निधीयते तेषुच वृयोनिकेषु वृद्देषु कर्मोपादन निष्पादितेषु उपर्युपरि प्रध्यारोहं तीत्यध्यारुहावृक्षोपरिजातावृदा निधानाः कामवृका निधानावा इष्टव्यास्तदभावेऽवापरे व नस्पतिकायाः समुत्पद्यंते वृयोनिकेषु वनस्पतिष्विति । इहापि प्राग्वच्चत्वारि सूत्रा णि इष्टव्यानि ॥ ५ ॥ 609 हावरं पुरस्कायं इहेगतिया सत्ता रुकजोणिया रुकसंनवा रुकवु कमा तोणिया तस्संभवा तवक्कमा कम्मोववन्नगा कम्मनियाणेणं तच वुक्कमा रुकजोलिएहिं रुकेदिं प्रसारोहत्ताए विवहृति ते जीवा तेसिं रुकजोणियाणं रुस्काणं सिणेहमाहारेति ते जीवा प्रदारेंति पुढवीसरीरं जाव साविकडं संतं वरेवि यण तेसिं रुकजोणियाणं शारुदाणं सरीरा पाणावन्ना जावमरकायं ॥ ६ ॥ अर्थ- हवे वृक्ष उपरना वृक्ष यात्री कहेने. अथ हवे अन्य स्थानक श्री तीर्थकरें क . जगत् मां को एक वृक्षयोनिक सत्व एटले जीव होयळे त्यां जे पृथ्वी योनिक वृक्ष, ते वृने विषेज बीजा मूलादिक वृद्धिना करनार, ते वृक्षयोनिक वृदने विषे व यवरूपे उपजे, तेनी उपर उपर जे थारूढे ते वल्ली वृक्षादिक अथवा पींपलादिक वड वृहनी उपर उपजे, ते कामवृकादिक जाणवा. ते कारणे एने अध्यारोह वृक्ष कहियें, ते अध्यारोह, वृनोज स्नेह खाहारे. इत्यादिक सर्व पूर्ववत् जाणी जेवुं ते यावत् पो ताना कर्मने वशे उपजे एटले अध्यारोदनुं प्रथम सूत्र कह्युं ॥ ६ ॥ || दीपिका - वृक्षयोनिकेषु एके अध्यारोहाजायंते वृक्षोपरिजात वृक्षायध्यारोहाइत्यु व्यंते । तेच वल्लवृद्दा निधानाः । शेषं प्राग्वत् । इदं प्रथमसूत्रं ॥ ६ ॥ ॥ टीका - तद्यथा योनिकेषु वृक्षेष्वपरेऽध्यारुहाः समुत्पद्यंते तेच तत्रोत्पन्नाः स्वयोनिनू Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy