SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ 996 द्वितीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे द्वितीयाध्ययनं. प्रतीत्य पापानीनः पंडितः परमार्थज्ञोवेत्येवमाधीयते व्याख्यायते तथा विरताविरतिं चा श्रित्य बालपंमितइत्येतत्प्राग्वदायोज्यमिति । किमित्यविरति विरत्याश्रयेण बालपांमित्या पत्तिरित्याशंक्याह । तत्यणमित्यादि । तत्र पूर्वोक्तेषु येयं सर्वात्मना सर्वस्मात् य विरति विरतिपरिणामानावः । एतत्स्थानं सावद्यारंभस्थानमाश्रयस्तदाश्रित्य सर्वास्यपि कार्याणि क्रियते । यतएवमतएतदनार्यस्थानं निःशुकतया यत्किंचन कारित्वाद्यावदसर्वडुःखप्रदीप मार्गोयं तथैकांत मिय्यारूपोसाधुरिति । तत्र चेयं विरतिः सम्यक्त्वापूर्विका सावद्यारंजा निवृत्तिः सावधानुष्ठानरहितत्वात्संयमस्थानं तत्र चैतत्स्थानमार्यस्थानं । श्राराघातं स धर्मे त्या तथा सर्वडुःखप्रदीप मार्गोऽशेषकर्मत्यपथस्तथैकांतः सम्यग्नूतः । एतदेवाह । साधुरिति । साधुनूतानुष्ठानात्साधुरिति । तत्रच येयं विरताविरतिर निधीयते सैव मिश्रस्याननूता तदेव तदारंनरूपस्थानमेतदपि कथंचिदार्यमेवं पारंपर्ये सर्वदुःख प्रहीणमार्गस्तथैकांतसम्यग्नूतः साधुश्चेति तदेवमनेकविधोयमधर्मपत्ोधर्मपचस्तथा मि श्रपश्चेति संदेपेणानिहितपत्रयसमाश्रयणेन ॥७८॥ एवमेव समणगम्ममाणा इमेदिं चैव दोहिं गणेदिं समोच्वतरंति तंज हा धम्मेचेव प्रधम्मेचेव नवसंतेचेव प्रणुवसंतेचेव तचणं जे से पढमा एम्स प्रधम्मपरकस्स विनंगे एवमादिए तस्सणं इमाई तिन्नितेवाई पावाइयसयाई नवंतीति मस्काई तंजढ़ा किरियावाई किरियावाई अन्नाणियवाईणं वेश्यवाई तेवि निवाणमाहंसु तेवि परिमोक मासु तेवि लवंति सावगा तेवि लवंति सावइत्तारो ॥ ७५ ॥ अर्थ - ( एवमेव के० ) प्रकारें ( समयुगम्ममाणा के० ) अन्य बीजा जे मार्ग, अ नेक उन्मार्ग ते सर्व, (इमे हिंचे व दो हिंगणे हिंसमोअवतरंति के० ) ते निवें की ए वे स्थानकने विषे प्रवतरेले समायले. ( तंजहा के० ) ते वे स्थानकनां नाम कहे. (धम्मे चैव धम्मेचेव के०) एक धर्म स्थानक, बीजुं धर्म स्थानक, ( उवसंतेचेवाणु वसंतेचेव के०) 50) एक ज्यां कषायादिक उपशम्याने ते उपशांत स्थानक जाणवुं, ने बीजुं ज्यां कषायादिक उपशम्या नथी ते अनुपशांत स्थानक जारावं. (तबजे से पढमहारास्स अधम्मपरक स्तविनंगे एवमादिए के० ) त्यां ए बेदु स्थानक मांहे प्रथम स्थानक, ते धर्म प, तेनुं स्वरूप विचार एम कहियें. ( तस्सां के० ) ते धर्मपक्ष स्थानक मां (इमाई के ० ) ए ( तिन्नितेवहा पावाडयसयाईनवंतीतिमरका के० ) त्रणने शव प्रावाsक एटले पांखमीना नेद अवतरेबे, एम जगवंतें कह्युंबे. ( तंजदा के० ) Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy