SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ ७७४ वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे वितीयाध्ययनं. टा द्युतिने विषे, यावत् घणा सुख तेने विष, इत्यादिक शेष बोल पूर्ववत् एटले तेमज जावा. ज्यांसुधी एवं स्थानक थार्य एटले धर्मपद साधुनुं कह्यु. यावत् एकांत सम्यक्त्व मार्ग साधु त्यांसुधीनो बालावो बधो केवो. ए त्रीजुं स्थानक जे मिश्रपद तेनुं विचार स्वरूप कडुं. एटले धर्म पद, अधर्मपद, अने मिश्रपद, ए त्रणे पद कह्या.॥ ७ ॥ ॥ दीपिका-तान् विशेषताह । (सेजहत्ति) तद्यथा श्रमणोपासकायधिगतजीवा जीवाउपलब्धपुण्यपापाः । इह प्रायः सूत्रादर्शेषु नानाविधानि सूत्राणि दृश्यते । टीका नुगतं सूत्रंतु प्रायोन दृश्यते । परं श्ममेवादर्शमंगीकृत्य मया विवरणं क्रियते इति सूत्रांत रविसंवाददर्शनान्न व्यामोहोविधेयइति । तेच श्रावकाथाश्रवसंवरवेदनानिर्जराक्रियाधि करणबंधमोदकुशलाः (असहेजत्ति) असहायाअपि देवासुरादिनि. ग्रंथात्प्रवचनमताद नतिक्रमणीयाधकंपनीयाः (णमेत्ति) अस्मिन्नेव नैथे प्रवचने निःशंकितानिःका का निर्विचिकित्सालब्धार्थागृहीतार्थाविनिश्चितार्थायधिगतार्था (अस्थिमिजा) अस्थिम ध्यं यावत्प्रेमानुरागरक्ताः दर्शनेत्यंत नावितमतयश्त्यर्थः । यत्रार्थ कथानकं । राजगृहे कश्चित्परिव्राजको विद्यासिझोयांयां स्त्रियं रम्यां पश्यति तांतामपहरति ततोलोकैर्नृपाय वि ज्ञप्तं राज्ञोक्तं गलत स्वस्थानं यूयं सुखं तिष्ठत अहं तं उरात्मानं यदि पंचर्दिनैर्नलने त दा वन्दो प्रविशामि । गतानागरिकाः स्थानं राज्ञा धारदकास्तदन्वेषणाय नियुक्ताः स्वयं च खडपाणिभ्रंमति नृपः। नचोपलन्यते चौरस्ततः पंचम दिने तांबूलपुष्पादि गृपहन रा त्रौ नृपेण दृष्टः परिव्राट् तत्पष्ठगामिना राझा नगरोद्यानवृदकोटरप्रवेशेन गुहान्यंतरे प्र विश्य हतः सः । ततः समर्पितं यचनं यस्य सत्कं स्त्रियोपि।तत्रैका कामिनी अत्यंतमो षधै वितानेजति स्वपतिमपि ततः प्राहरुक्तं अस्याश्चौरास्थीनि दुग्धेन सह संघृष्य य दिदीयंते तदासौ तदायहं मुंचति ततः स्वजनैरेवं कृतं । यथायथा चासौ तदस्थीनि न क्यति तथा स्नेहोयाति सर्वा स्थिपाने च गतः सर्वोपि चौरस्नेहः अनुरक्तानूनिजे नर्तरि। तदेवं यथा सात्यंतं नाविता नेत्यपरं तथा श्रावकाथपि नितरां नाविताः शासने नश क्यंतेऽन्यथाकर्तु अत्यंतं सम्यक्त्वौषधनावितत्वादिति । श्रावकाः किंनूताः । (अयमान सोत्ति ) दमायुष्मन् जैनं शासनं अर्थस्तत्त्वनूतं श्रयमेव परमार्थः शेषोऽनर्थति चिंत यंतः । तथा चतुर्दश्यष्टम्यादिषु प्रतिपूर्ण पोषधं सम्यक्त्वमनुपालयंतः (नसियफलिहत्ति) उब्रितानि स्फाटिकानि चित्तानि येषांते तथा वर्धमानपरिणामाश्त्यर्थः । (अवगुयवार ति) अप्रास्तानि वाराणि येषांते तथा सन्मार्गलाजान्नकुतोपि नयं कुर्वतीत्युद्घाटित वाराः (थचियत्तत्ति ) अचियत्तोऽननिमतोऽतःपुरप्रवेशवत्परगृहप्रवेशोयेषांते तथा श्र मणान्निग्रंथान प्रामुकेनैषणीयेन अशनादिना वस्त्रप्रतिग्रहकंबलपादपुंबनेन योषधनेषजे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy