SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. जय न पीठफलकशय्यासंस्तारकेण प्रतिलानयंतोबहूनि । शीलवतगुणविरमणप्रत्याख्यानपौष धोपवासैर्यथा परिगृहीतैस्तपःकर्मनिरात्मानं जावयंतस्तिष्ठति ॥७६॥(तेणंति) ते श्रमणोपा सकाएतद्रूपेण विहारेण विहरमाणाबदूनि वर्षाणि श्रमणोपासकं पर्यायं प्रपाल्य रोगातं के समुत्पन्नेऽनुत्पन्ने वा नक्तं प्रत्याख्याय स्वायुःदये देवेषुत्पद्यते ततोपि च्युताः सुमानुष नवं प्राप्य तेनैव नवेनोत्कृष्टतः सप्तसु अष्टसु वा नवेषु सिध्यति । तदेवं स्थानमार्य तृ तीयस्य स्थानस्यार्य विनंगोविचारधारख्यातः ॥ ७ ॥ ॥ टीका-तांश्च विशेषतोदर्शयितुमाह (सेजहेत्यादि) विशिष्टोपदेशार्थ श्रमणानुपास ते सेवंतति श्रमणोपासकास्तेच श्रमणोपासनतोऽनिगतजीवाजीवस्वनावास्तथोपलब्धपु ख्यपापाः । इह च प्रायः सूत्रादर्शेषु नानाविधानि सूत्राणि दृश्यंते न टीकासंवाद्यकोप्यस्मा निरादर्शः समुपलब्धोतएकमादर्शमंगीकृत्यास्मानिर्विवरणं क्रियते इत्येतदवगम्य सूत्रवि संवाददर्शना चित्तव्यामोहोविधेयइति । ते श्रावकाः परिझातबंधमोदस्वरूपाः संतोन धर्मा स्याव्यंते मेरुरिव निष्प्रकंपादृढमाईते दर्शनेऽनुरक्ताः । अत्र चार्थे सुखप्रतिपत्त्यर्थ दृष्टांत नूतं कथानकं । तच्चेदं । तद्यथा राजगृहे नगरे कश्चिदेकः परिबाट विद्यामंत्रौषधिलब्ध सामर्थ्यः परिवसति सच विद्यादिबलेन पत्तने पर्यटन यां यामनिरूपतरामंगनां पश्यति तो तामपहरति ततः सर्वनागरैराझे निवेदितं । यथा देव! प्रत्यहं पत्तनं मुष्यते केनापि नीयते सर्वसारमंगनाजनोपि यस्तस्याननिमतःसोऽत्र केवलमास्ते । तदेवं क्रियतां प्रसादस्तदन्वे षणेनेति ।राशानिहितं गलत यूर्य विश्रब्धानवतावश्यमहं तं उरात्मानं लप्स्ये । किंचय दिपंचषैरहोनिन लने चौरं विमर्षयुक्तोपि च त्यक्ष्याम्यात्मानमहं ज्वालामालाकुले वन्ही तदेवं कृतप्रतिज्ञराजानं प्रणम्य निर्गतानागरिकाः । राज्ञा च सविशेष नियुक्ताधारक्षकाः। यात्मनाप्येकाकी खडखेटकसमेतोन्वेष्टुमारब्धोन चोपलभ्यते चौरस्ततोराशा निपुणतरम न्वेषता पंचमेऽहनि जोजनतांबूलगंधमाल्यादिकं गृहन् रात्रौ स्वतोनिर्गतेनोपलब्धः सपरिवाट तत्पृष्ठगामिना नगरोद्यानवृक्कोटरप्रवेशेन गुहाज्यंतरं प्रविश्य व्यापादितस्त दनंतरं समर्पित यद्यस्य सत्कमंगनाजनोपीति । तत्र चैका सीमंतिनी अत्यंतमौषधिना विता नेत्यात्मीयमपि नर्तारं ततस्तविनिरनिहितं यथाऽस्याः परिव्राटसक्तान्यस्थीनि पुग्धेन सह संघृष्य यदि दीयते तदेयं तदायहं मुंचति ततस्तत्वजनैरेवमेव कृतं यथा यथा चासौ तदस्थ्यन्यवहारं विधत्ते तथातथा तत्स्नेहानुबंधोऽपैति सर्वास्थिपाने चापगतः प्रेमानुबंधस्तदनुरक्ता निजे नर्तरि । तदेवं यासावत्यंत तेन परिव्राजा नेत्यपरमेवं श्रावक जनोपीति नितरां नावितात्मा मौनीशासने न शक्यते अन्यथाकर्तुमत्यंत सम्यक्त्वौषधे न वासिसत्वादिति । पुनरपि श्रावकान् विशिनष्टि (जावनसियफलिहाश्त्यादि) उदिता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy