________________
राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. हए इसामानिकत्रयस्त्रिंशनोकपालपार्षदात्मरदप्रकीर्णेषु नानाविधसमृद्धिषु नवंतीति नवा नियोगिककिदिबषिकादिष्विति । तदेवाह । (तंजहेत्यादि) तद्यथा महादिषु देवलोके त्पद्यते । देवास्त्वेवंतानवंतीति दर्शयति । (तेणंतबदेवा इत्यादि) ते देवानानाविध तपश्चरणोपात्तशुनकर्माणोमहर्यादिगुणोपेतानवंतीत्यादिकः सामान्यगुणवर्णकः। ततो हारविराजितवदसइत्यादिकानरणवस्त्रपुष्पवर्णकः । पुनरतिशयापादनार्थ दिव्यरू पादिप्रतिपादनं चिकीर्षुराह । (दिवेणंरूवेणमित्यादि) दिविनवं दिव्यं तेन रूपेणोपात्ताया वदिव्यया इव्यलेश्ययोपेतादशावि दिशः समुद्योतयंतस्तथा प्रनासयंतोऽलंकुर्वतोगत्या देव लोकरूपया कल्याणाः शोजनागत्या वा शीव्ररूपया प्रशस्तविहायोगतिरूपया वा कल्या णास्तथा स्थित्या उत्कृष्टमध्यमया कल्याणास्ते नवंति तथाऽऽगामिनि काले नकाः शोन नमनुष्यनवरूपसंपऊपेतास्तथा सधर्मप्रतिपत्तारश्च नवंतीति । तदेतत्स्थानमायमेकांतेनैव सम्यग्नूतं सुसाध्विति । एत देतीयस्य स्थानस्य धर्मपादिकस्य विनंगएवमाख्यातः॥७॥
अदावरे तच्चस्स हाणस्स मीसगस्स विनंगे एव मादिङाइ इह खलु पाईणंवा संतेगतिया मएस्सा नवंति तंजहा अप्पिबा अप्पारंना अ प्पपरिग्गा धम्मिया धम्माणुया जाव धम्मेणं चेव वित्तिकप्पेमाणा विदरं ति सुसीला सुवया सुपडियाणंदा साढू एगच्चान पाणावायापडिविर ताजावजीवाए एगच्चा अप्पडिविरया जाव जेयावस्मे तहप्पगारा सावजा अबोदिया कम्मंता परपाणपरितावणकरा कऊंति ततोवि एगच्चाउ अ प्पडिविरया ॥५॥ अर्थ-अथ हवे अपर त्रीजु स्थानक मिश्रपक्क तेनो विचार कहियें बै: यद्यपि ए स्था नक धर्म अधर्मे करीने मिश्रित, तथापि एमां धर्मर्नु बाहुल्य पषु, तेमाटें ए धर्म पहज जाणवो. था जगत् मांहे निश्चें पूर्वादिक दिशिने विष को एक मनुष्य एवा
, ते कहेले. अल्प इबावाला, अल्पारंनी एटले थोडेज पारंने व्यापारादिक साथ सं बंधळे जेने, अल्प परिग्रही एटले थोडोज परिग्रह संग्रह करवानी मूळ संबंधि बुद्धि जे जेनी, धर्मानुगामि एटले धर्मजे श्रुत चारित्ररूप तेनीकेडे चालनार, यावत् देश थकी चारित्रने अखंम पालवे करी श्रुतने थाराधवे करी आजीविका करता थका विचरे. न लो ने बाचार जेनो,जला व्रत जेने.सुप्रत्यानंद, साधु एटले सुखसाध्यसाधु, तथा साधु ने विषेज आनंद हर्ष सहित वने, तथा (एगच्चाउपाणावाया के०) एकेक प्राणी जे बे इंडियादिक त्रस जीवो, तेने हवा थकी निवां एवा, तथा एकेक स्थूल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org