SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ 990 द्वितीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे द्वितीयाध्ययनं. प्राणातिपात थकी, अत्यंत पणे विरम्याने विरक्त थयाबे, जाव जीव सुधी एकेक प्राणी जे पृथिव्यादिक द्वार तेने हवा थकीत्यंत विरम्या नथी उसखा नथी, एटले एक सूक्ष्म प्राणातिपात थकी यविरता इत्यादिक सर्वपद, जेवां व्यविरतने घालावे कह्यांबे, तेवां ग्राहीं पण जाणी लेवां, परंतु एटलुं विशेषले जे; एक पढ़ें विरति खने एक पढ़ें अविरति, (जावजेयावर के०) यावत् जेकां खनेरा तथाप्रकारना पूर्वोक्त सावद्य अबो धिनां कारण एवा कर्म रूप व्यापार, बीजा जीवोने परितापना करनार नीपजावीयें, ते aav क पढ़ें विरति ने एक पढ़ें व्यविरति ते विरताविरत कहियें. ॥ ७५ ॥ ॥ दीपिका - प्रथापरस्य तृतीयस्थानकस्य मिश्रकाख्यस्य विनंगः स्वरूपमाख्यायते । ( इहख इत्यादि ) एतच्च यद्यपि मिश्रत्वाधर्माधर्माच्यां युतं नवति तथापि धर्मनूयि ष्ठत्वा धार्मिकपदएवावतरति । यथा बहुषु गुणेषु मध्यपतितोऽल्पदोषोन स्वरूपं जनतेक लंकइव चंडिकायां बहूदकमध्यपतितोमृत्खंडावयवोन जलं कलुषयितुमलं एवमधर्मोपि धर्म, ततोयं मिश्रपकोधर्मप एवेति स्थितं । इह जगति प्राच्या दिदिकु एके शुकर्माणो मनुष्याः स्युः । तद्यथा अल्पेष्ठाः अल्पारं नाधार्मिकवृत्तयः शीलाः सुव्रताः सुप्रत्यानंदाः साधवः स्युः । तेच एकस्मात् स्थूलात् संकल्पकतात्प्राणातिपातान्निवृत्ताः । एकस्माच्च सूक्ष्मादारंनजादप्रतिविरताः । एवं शेषास्यपि व्रतानि वाच्यानि । ( जावजेयावम् ति) ये चान्ये सावद्याः कमरंनास्तेच्यएकस्माद्यंत्रपीडा निलंबन कृषीवलादेर्निवृत्ताः । एकस्माच्च क्रयविक्रयादेरनिवृत्ताः ॥ ७५ ॥ || टीका - प्रथापरस्य तृतीयस्य स्थानस्य मिश्रकाख्यस्य विनंगः समाख्यायते । ( इहखइत्यादि) एतच्च यद्यपि मिश्रत्वामधर्मान्यामुपेतं तथापि धर्मनूयिष्ठत्वादामि कपदएवावतरति । तद्यथा । बहुषु गुणेषु मध्यपतितोदोषोनात्मानं जनते कलंकइव चंडिकायास्तया बहूदक मध्यपतितोमृष्ठ कलावयवोनोदकं कलुषयितुमलं एवमधर्मो पि धर्ममिति स्थितं । धार्मिकपदएवायं । इहास्मिन् जगति प्राच्यादिषु दिक्कु एके केचन कर्माणो मनुष्याजवंतीति । खल्पाः स्तोकाः परिग्रहारंनेष्विवांतःकरणप्रवृत्तिर्येषां ते तथा एवंभूताधार्मिकवृत्तयः प्रायः सुशीलाः सुव्रताः सुप्रत्यानंदाः साधवोजवंतीति । त यैकस्मात् स्थूलात्संकल्पकतात् प्रतिनिवृत्ताएकस्माच्च सूक्ष्मादारंजजादप्रतिनिवृत्ताएवं शे पायपि व्रतानि संयोज्यानि । एतस्मादपि सामान्येन निवृत्ताइत्यतिदिशन्नाह । ( जेयाव इत्यादि) । ये चान्ये सावधानरका दिगमन हेतवः कर्मसमारंनास्तेच्य एकस्माद्यंत्रप डन निर्जीउन रुषीवलादेर्निवृत्ताएकस्माच्च क्रयविक्रयादेर निवृत्ताइति ॥ ७५ ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy