SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ ७६ द्वितीये सूत्रकृतांगे द्वितीयश्रुतस्कंधे द्वितीयाध्ययनं . संठाणेणं के० ) दिव्य संस्थान समचतुरस्र रूप तेणे करी सहित, (दिवाएइडीए के ० ) दिव्य वैमानादिकनी, तेणे करी सहित, ( दिखाए जुत्तीए के० ) दिव्यद्युति एटले प्रधान अन्योन्य नक्तियें करी सहित, ( दिवाएप्पनाए के० ) दिव्य प्रना एटले कांती तथाविध इव्य जोडवाने प्रनावे महात्में करी सहित, ( दिवाएबायाए के० ) दिव्य प्रतिबिंब वा रूपें करी सहित, (दिवाएखच्चाए के०) दिव्य खर्चा, (दिघेतेयां के ० ) प्रधान एवी शरीर की निकलति जे तेजनी ज्वाला तेणे करी सहित, एटले दिव्यतेजें करी सहित (दिवसा एके ० ) अन्यंतरना परिणामरूप शुक्लादिक बेश्यायें करी सहि त था, ( दस दिसा नोवेमाला के० ) प्रधान शरीर माहेली कांतियें करी दशेदिशा ज्वल करता, (पनासेमाला के०) दशेदिशाउने अलंकारता प्रकासता, ( गइक लाला के० ) देवता संबंधिनी गतियें करी प्रधान, ( विकल्लाला के० ) देवता संबंधि नी स्थितियें करी कल्याण एटले प्रधान, ( यागमेसिनद्दया विभवंति के० ) प्रागमिक कालें नक प्रधान मनुष्य जव रूप संपदा पामवा यात्री तथा रूडा धर्म प्रतिपत्ति स हित प्रत्यें पामवा श्री श्रागमिक कालें नक कह्यावे. ए स्थानक यार्य याव सर्व 5. थकी रहित थवानो मार्ग एकांत सम्यक्, सत्य, सुसाधुनुं स्थानक बे, एटले बीजुं स्थानक धर्मपनो विचार एम कह्यो . ॥ ७४ ॥ तू || दीपिका - ( एगञ्चाति ) एके पुनरेकयार्चया एकेन शरीरेण एकनवादा मोक्षगंता रः स्युः । एके पुनः पूर्वकर्माविशेषे सति कालं कृत्वाऽन्यतरेषु देवलोकेषु देवतयोत्पद्यते । तद्यथा । महमिहाद्युतिमहा शुक्ल महाबनमहानुभावमहासुखेषु देवजोकेषु । देवास्ते प्येवंभूता इत्याह । महर्द्धिकादयस्तथा हारविराजितवदसः कटकत्रुटितस्तंनितनुजाः अंगद कुंडल घृष्टगंड तलकर्णपीठधरा विचित्रहस्ताभरणाः विचित्रमाजा मुकुलितमुकुटाः परि हितकल्याणप्रवरवस्त्राः कल्याणप्रवरमाल्यानुलेपनधराः (नासुरबोंदी ) नास्वरशरीराः प्रलंबवनमालाधराः ( दिवेांति ) दिविनवं दिव्यं तेन रूपेण यावदिव्यया इव्य श्यया तादशदिशो विद्योततः प्रनासयंतोगत्या देवलोकरूपया कल्याणा: शोजनाः स्थि त्या उत्कृष्टमध्यमया कल्याणा: ( श्रागमेसित्ति ) यागामिनि काले नकाः शोजनमनु ष्यनवं प्राप्ताः स धर्मप्रतिपत्तारः स्युः । तदेतत्स्थानमा साधु श्रेष्ठं । एतद्द्वतीयस्य स्थानस्य धर्मपादिकस्य विनंगो विचारः समाख्यातः ॥ ७४ ॥ ॥ टीका - एके पुनरेकयार्चयैकेन शरीरेणैकस्माद्वा नवात्सिद्धिगतिं गंतारोजवंति यथ ते पुनस्तथाविधपूर्वकर्मशेषे सति तत्कर्मवशगाः कालं कृत्वा वैमानिकेषु देवेषूत्पद्यते तत्रे Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy