SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ ७६६ द्वितीये सूत्रकृतांगे द्वितीयश्रुतस्कंधे द्वितीयाध्ययनं. तत्यपि कंबल वस्त्रादिधारणानावः अनुपानत्कता पाडुकाद्यनावः भूमिशयनं फलकशयनं काष्ठशयनं केशलोचः ब्रह्मचर्यधारणं । निक्षार्थं परगृहप्रवेशः लब्धमानापमानानि हेलन हिंसागतर्जनताडनानि वच्चावचग्रामकंटकाः गुनाशुना इंड्यिविषयारागद्वेषरहिततया सोढव्याइत्यर्थः । द्वाविंशतिः परीषदाः । देवादिकता उपसर्गायध्यास्यंते यदर्थमेताडु कराः क्रियाः क्रियते तमर्थ सम्यक् ज्ञानदर्शनचारित्राख्यमाराध्य चरमरुवासनिःश्वासैः प्रांतसमयं यावदित्यर्थः । ततोऽनंतमनुत्तरं निर्व्याघातं प्रतिपूर्ण केवलवरज्ञान दर्शनमा मु वंति ततः सित्ध्यंति मोदमानुवंतीति ॥ ७३ ॥ ॥ टीका - पुनरन्येन प्रकारेण साधुगुणान् दर्शयितुमाह । (सेजहेत्यादि) तद्यथानाम केचनोत्तम संहननधृतिबलोपेतायनगारानगवंतोनवंतीति । ते पंचनिः समितिनिः समि ताः । एवमित्युपदर्शने । औपपातिकमाचारांग संबंधि प्रथममुपांगं । तत्र साधुगुणाः प्रबंधे न व्यव तदिहापि तेनैव क्रमेण इष्टव्यमित्यतिदेशः । यावद्धूतमपनीतं केशश्मश्रुलोम नखादिकं यैस्ते तथा सर्वगात्र परिकर्मविप्रमुक्ता निष्प्रतिकर्मशरीरास्तिष्ठतीति ॥ ७० ॥ ७१ ॥ ७२ तेचो विहारिणः प्रव्रज्यामनुपालय, बाधारूपे रोगातंके समुत्पन्नेऽनुत्पन्ने वा नक्तप्रत्याख्या नं विदधति । किंबहुनोक्तेन यत्कृतेऽयमयोगोलकवन्निरास्वादः करवालधारामार्गवद्दुरध्य वसायः श्रमणनावोऽनुपाल्यते तमर्थ सम्यग्दर्शनज्ञानचारित्राख्यमाराध्य व्याहतमनं तं मोक्षकारणं केवलज्ञानमाप्नुवंति केवलज्ञानावाप्तेरूर्ध्वं सर्वदुःखविमोक्षलक्षणं मोद मवानुवंतीति ॥ ७३ ॥ एगच्चाए पुराएंगे जयंतारो जवंति प्रवरेगंपुण पुवकम्मावसेसेणं कालमा से कालं किच्चान्नरेसु देवलो एस देवताए नववत्तारो भवंति तंजदा म दम्रिए महजुत्तिए महापरिक्कमेसु महाजसेसु महाबलेसु महागुनावे सुमहासुखेसु ते तच देवा जवंति महड़िया मदजुत्तिया जाव महासुखा दारविराश्यवच्चा कडगतुडियथंनियनुया अंगय कुंमल महगंमयल कन्न पीढधारी विचित्तदवानरणा विचित्तमालामन लिमनडा कल्लाणगंधपवर वच परिहिया कल्ला गपवर मल्लापुलेवणधरा नासुरबोंदी पलंबवणमाल धरा दिवेणं रूवेणं दिवेणं वन्नेां दिवेणं गंधेणं दिवे फासेणं दिवेां संघा एवं दिवेणं संाणेणं दिवाए इठिए दिखाए जुत्तीए दिखाए पनाए दिवाए alore fare अच्चाए दिघेणं तेयणं दिवाएं लेसाए दसदिसान नको Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy