SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. उदय षां तेऽनात्मग्रंथाइति वा॥७॥तेषां साधूनां नगवतां (इमाए)तद्रूपायात्रामात्रा वृत्तिःसंयम यात्राप्रमाणाजीविकाऽनवत् । तद्यथा। चतुर्थनक्तमेकोपवासः षष्टनक्तं यावत्षण्मासिकं । अथच (नरिकत्तचरयत्ति)नदिप्तं स्वकार्याय पाकनाजनाउदृतं तदर्थमनिग्रहतश्चरंति तजवे षणाय गळंतीति नदिप्तचरकाः । (निरिकत्तचरयत्ति ) निक्षिप्तनाजनादनुवृतं तदर्थमनि ग्रहतश्चरंति तगवेषणाय गळंतीति निदिप्तचरकाः । ( नरिकत्तनिरकत्तचरयत्ति ) पाकना जनाउदिप्तं तत्रैवाऽन्यत्र वा स्थाने यदन्नं तदर्थमनिग्रहवंतश्चरंति । अंतेन प्रांतेन रू केण नक्तादिना चरंति ये ते तथा समुदानेन निदया चरंतीति (संसन ) खरंटितेन हस्तादिना दीयमानं संसृष्टमुच्यते उक्तविपरीतमसंसृष्टं तेन चरंति (तळायत्ति) तलातेन देयव्याविरोधिना यत्संसृष्टं हस्तादि तेन चरंति ते तथा । (दिलानियत्ति) दृष्टस्यैव नक्तादेलानः अदृष्टस्यापकवरकादिमध्या निर्गतस्य श्रोत्रादिनिः कृतोपयोगस्य नक्तादेनिस्तेन चरंति ये ते तथा । (पुज्जानियत्ति ) दृष्टस्यैव हे साधो! किंते दीयते इत्यादिप्रश्नेन योलानः सयेषामस्ति ते तथा। एवमटष्टलानिकाविपरीताः। निदेव निदा तु आमवातं वा तन्नानोयेषामस्ति ते तथा अनिदालानिका विपरीताः।अज्ञातचरकाथज्ञा तगृहेषु चरंतोत्य निग्रहवंतःअन्नं नोजनं वा ग्लायंति अन्नग्लायिकास्तेच अनिग्रह विशेषा त्प्रातरेवान्नं गृएहति(उवणिहया)नपनिहितंयथाकथंचिदासनीनूतं तेन चरंति ये ते उपनि हितकाःसंख्याप्रधानादत्तयोयेषां ते तथा।प्रातरेवयानक्तादि(परिमियत्ति) परिमितः पिंड पातःअर्धपोषादिलानोयेषामस्ति ते तथा । (सुसणिया) शुषणाः शुक्षस्य वा नियंजन स्य कूरादेरेषणा येषामस्ति ते अंतप्रांतवल्लवणकादिः सयाहारोयेषां ते तथा। विरसं नीरसं शीतलीनूतं रूदादाराः (अंबिलिया) आचाम्लं उंदनकुल्माषादि तेन चरंतीति । निर्विकृति काः धृतादिविरुतित्यागिनः अमद्यमांसाशिनःमद्यमांसं नानंतीति । (नोनियागत्ति) ननित्यं रसनोजिनः (नेसजीया) निषद्यायुतायां जूमौ उपविशनं तया चरंतीति नैषद्यकाः । वीरा सनं सिंहासननिविष्टस्य नून्यस्तपादस्य सिंहासनापनोदे सति यादृशमवस्थानं तद्यस्यास्ति सवीरास निकः ( दंडायतिया) दंडस्येवायतमायामोयेषां ते दंडायतिकाः । लगंमं वक्रका ठं तत् शेरते ये ते लगमशायिनः पार्मिका शिरश्च पृष्ठमेव वा नूमौ लगति तथा शयनं कुर्वति यातापकाथातापनायाहिणः (अप्पाउडा ) अप्राकृताः प्रावरणवर्जकाः (अगंकु या) अकंमूयकाः (अनिम्हा) अनिष्ठीवनाः (धुतमंससत्ति) धूतानि नीतिकर्मतया त्य तानि केशश्मश्रुरोमाणि शिरोजकूर्चकदादिलोमानि यैस्ते तथा सर्वशरोरपरिकर्मणा रहि ताश्त्यर्थः॥७॥(तेणंति) ते साधवएवं विहृत्य बहूनि वर्षाणि श्रामण्यपर्यायमनुपाव्य (था बादंसत्ति) रोगातके उत्पन्नेऽनुत्पन्ने वा नक्तप्रत्याख्यानं कुर्वति । किं बहुना यळते क्रियते नमनावोमुंडनावश्च (अपहाणगे ) स्नानानावः यदंतधावनं अबत्रकं शिरसि आतपे प Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy