SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ ՍԱՆ द्वितीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे द्वितीयाध्ययनं. यते । तद्यथा ( इहखलुइत्यादि ) प्राच्यादिषु मध्येऽन्यतरस्यां दिशि संति विद्यते ते चै नूतानवंतीति । तद्यथा । न विद्यते सावद्ययारंजोयेषांते तथा अपरिग्रहानिष्किंचनाः धर्मेण चरतीति धार्मिकायाव ६ मेणैवात्मनोवृत्तिं परिकल्पयंति तथा सुशीलाः सुव्रताः सु प्रत्यानंदाः सुसाधवः सर्वस्मात्प्राणातिपाताद्विरताएवं यावत्परिग्रहादिताइति । तथा ये चान्ये तथाप्रकाराः सावयाखारंनायावदबोधिकारिणस्तेन्यः सर्वेच्योपि विरताइति ॥ ६ से जहा पामए पगारा जगवंतो इरियासमिया नासासमिया एस पासमिया आयाणनंम्मत्तणिकेवणासमिया उच्चारपासवणखेलसिं घाणजल्ल पारिधावणियासमिया मणसमिया वयसमिया कायसमिया मागुत्ता वयगुत्ता कायगुत्ता गुत्ता गुत्तिंदिया गुत्तबनचारी अकोदा य माला माया लोना संता पसंता नवसंता परिषिमा पासवा अग्गंथा विन्नसोया निरुवलेवा कंसपाइ वमुक्कतोया संखश्व णिरंज गाजीवश्व पडियगती गगणतलं पिव निरालंबणा वारिव पडि बंधा सारद सलिलश्व सुधदियया पुस्करपत्तंश्व निरुवलेवा कुम्मोश्व गुत्तिंदिया विदगश्व विप्पमक्का खग्गविसाव एगजाया जारंभपरकीव अप्पमत्ता कुंजरोव सोमीरा वसनोइव जातविमा सीहोरसा मं दरोवप कंप्पा सागरोड़वगंजीरा चंदोश्वसोमलेसा सुरोश्व दित्ततेया जच्च कंचणगंचइव जातरूवा वसुंधराइव सवफासविसदा सुदुययासो विव तेयसा जलता पचिणं ॥ ७० ॥ तेसिंनगवंताण कळविपडिबंधेनवर से पडिबंधे चनविदे परमते तं जदा अंमएश्वा पाठांतरेबोमजेइवा पोयएवा नगदेश्वा परदेशवा जन्नंजन्नंदिसं इवंति तन्नं तन्नं दिसं पडिबधा सुश्नूया अप्पलहुनूया अप्पग्गंथा संजमेणं तवसा अप्पाणं नावेमाणे विहरति ॥ ७२ ॥ तेलिणं नगवंताणं इमा एतारूवा जाया माया वित्ती दोबा तंजदा चनचेनते बनते ग्रमेजते दसमेनत्ते ज्वालसमे जत्ते चन्दसमे मत्ते अमासिएनत्ते मासिएनत्ते दोमासिए तिमासिए चानम्मासिए पं मासिए बम्मासिए अत्तरंचणं उरिकत्तचरया सिस्कित्तचरया नरिक तलिखितचरगा अंतचरगा पंतचरगा लूचरगा समुदाचरगा सं Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy