SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ७ ॥ टीका-एवं तावदयोगोलपाषाणदृष्टांतः शीघ्रमधोनिमङनार्थप्रतिपादकः प्रदर्शितो ऽधुना शीघ्रपातार्थप्रतिपादकमेवापरं दृष्टांतमधिकृत्याह । (सेजहाणामएइत्यादि) तद्यथा नाम कश्चितः पर्वताये जातोमूले बिन्नः शीघ्रं यथा निम्न पतति एवमसावप्यसाधुकर्म कारी तत्कर्मवातेरितः शीघ्रमेव नरके पतति ततोप्यु तोग जनमवश्यं याति न तस्य किं चित्राणं नवति यावदागामिन्यपि काले उतनधर्मप्रतिपत्तिर्नवतीति । सांप्रतमुपसंहरति (एसहाणेइत्यादि) तदेतत्स्थानमनार्य पापानुष्ठानपरत्वाद्यावदेकांतमिथ्यारूपमसाधु । तदेवं प्रथमस्याधर्मपादिकस्य स्थानस्य विनंगोविनागः स्वरूपमेव व्याख्यातः ॥ ६ ॥ अदावरे दोच्चस्स घाणस्स धम्म परकस्स विनंगे एव मादिऊ३ श्द ख लु पाइणंवा संतेगतिया मणुस्सा नवंति तंजदा अपारंना अपरिग्ग हा धम्मिया धम्माल्या धम्मिघा जाव धम्मेणं चेव वित्तिं कप्पेमाणावि दरंति सुस्सीला सुब्बया सुप्पडियाणंदा सुसादु सवतो पाणातिवायानप डिविरया जावजीवाए जावजेयावन्ने तदप्पगारा सावजा अबोदिया कम्मता परपाणपरियावणकरा कऊंति ततोविपडिविरता जाव जीवाए॥६॥ अर्थ-अथ दवे बीजो स्थानक धर्म पदनो विचार कहियें बैयें. आजगत् मांहे नि थे पूर्वादिक दिशिने विषे कोइएक मनुष्य एवाने ते कहेले. निरारंजी, निःपरिग्रही धार्मि क धर्मानुगामि, धर्मज जेने इष्टजे. यावत् धर्मेकरी वृत्ति आजीविका करता थका विचरे डे. सुशील, सुव्रत, रूडा आनंद पामनारा, सुसाधु, तथा सुखसाध्य पदवीरूप गुणेक री विराजमान, ते पुरुष सर्वथा प्राणातिपात थकी निवृत्या, जावजीव सुधी यावत्. जे बीजा, तथा प्रकारनां पापकारी, सावद्यकर्म अबोधिना करनार बीजा प्राणीने परिताप ना करनार कार्य करिये, तेवा कार्य थकी पण निवृत्या बे. ॥६॥ दीपिका-अथापरस्य वितीयस्थानस्य धर्मपदस्य विनंगः स्वरूपमेवमाख्यायते । य था प्राच्या दिदिनु मध्येऽन्यतरस्यां दिशि संति विद्यते केचिन्मनुष्यानवंति । तद्यथा अना रंनाअपरिग्रहाधार्मिकाधर्मानुगाधार्मिष्ठाधर्मेणैव वृत्तिं कल्पयंतोविहरंति तथा सुशीलाः सुव्रताः सुप्रत्यानंदाः सुसाधवः सर्वस्मात्प्राणातिपाताविरतायावत्परिग्रहादिरताः । ये चान्ये तथाप्रकाराः सावद्याअबोधिकारिणः कर्मकाः कर्महेतवः परप्राणपरितापनकरा आरंनाक्रियते ततोविरताः॥ ६ ॥ ॥ टीका-अथापरस्य वितीयस्य विनंगोविनागः स्वरूपमेवं वदयमाणनीत्या व्याख्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy