________________
७५६
द्वितीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे द्वितीयाध्ययनं .
॥ टीका - तयाच वेदनानिनूतास्तेषु नरकेषु नारकानैवादिनिमेषमपि कालं निशयं तेनाप्युपविष्टाद्यवस्था दिसंकोचनरूपामीपन्निमवानुवंति । नह्येवंनूत वेदना निनूतस्य निशलानोभवतीति दर्शयति । तामुज्वलां तीव्रानुनावेनोत्कटामित्यादि विशेषणविशिष्टां यावदयंत्यनुनवंतीति ॥ ६७ ॥
से जहाणामए रुकसिया पवयग्गे जाए मूले बिन्ने अग्गे गरु ज नृणित्तं जन विसमं जडुग्गं तनुं पवडंति एवमेव तदप्पगारे पुरिसजाए प्रातोगनं जम्मातोजम्मं मारानुमारं परगाव परगं दुकान डुकं दादि गामिए रइए कण्हप किए प्रागमिस्साएं ल्लनबोदिएयावि नवर एसा प्रणारिए केवले जाव प्रसवकपदी मग्गे एगंत मिचे साहू पढमस्स छाणस्स अधम्मपरकस्स विनंगे एव माहिए ||६|| अर्थ - (सेजहाणामए के० ) ते यथा दृष्टांते नाम एवी संभावनाये जेम कोइएक ( रुरकसिया के० ) वृक्ष होय, ( पवयग्गेजाए के० ) पर्वतने ये उपनो ( मूले बिन्ने के०) मूल माथी बेद्यो ( अग्गेरुए के० ) अये नारी एवो बतो ते वृक्ष (जलित्तं
विमं के० ) ज्यां ज्यां नीचा खामानु स्थानक होय, ज्यां त्यां विषम, समान नही, (जडुग्गंके०) ज्यां ज्यां दुर्गम कष्टस्थान होय, (तपवडं तिके०) त्यां ते वृक्ष उतावलो पडे. ( एवमेवत पगारे के० ) एदृष्टांते तथा प्रकारना दुष्ट साधु कर्मकारी पुरुष जाति ते कर्मरूपी वारे प्रेो बतो उतावलो नीचो नरकगतिमां जइ पडे; फरी त्यां थकी न
को फरी गर्न थकी गर्न, जन्म थकीजन्म, मरण थकी मरण पामे, नरकथकी नरक पामे, दुःख यकी वली दुःख पामे, एरीते दक्षणदिशिनो जनारो, नारकी, कुमपी ते दीर्घसंसार पणाने लीधे ग्रागमिक काले दुर्लन बोधि थाय ए स्थानक अनार्य केवल यावत् जेमां सर्वडुःख थकी बुटवानो मार्ग नथी एकांत मिथ्यात्व साधुनो मार्ग जा rate प्रथम स्थानक धर्म पनो विचार एम कह्यो . ॥ ६८ ॥
॥ दीपिका - ( सेजहत्ति ) तद्यथा नामकश्चिद्वृः पर्वताये जातोमूले विन्नः शीघ्नं य था निम्नं नीचं स्थानं ततः पतति एवमसावसाधुरपि नरके पतति ततोपयुञ्जतो गर्ना यति एवं न तस्य किंचित्राणं नवति यावदागामिन्यपि कालेऽसौ डर्लन बोधिः स्यात् (ए सठापत्ति) तदेतत् स्थानमनार्य यावदेकांत मिष्यारूपमसाधु । तदेवं प्रथमस्याधर्मपाि कस्य स्थानस्य विनंगो विभागः समाख्यातः ॥ ६८ ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org