SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ५५ बदुलास्तथा व्यपगतोमहसूर्यचंइज्योतिःपथोयेषां ते तथा । पुनरप्यनिष्टापादनार्थ तेषा मेव विशेषणान्याह । (मेदवसेत्यादि ) पुष्कृतकर्मकारिणां ते नारकास्तदुखोत्पादनायैवं जूतानवंति । तद्यथा । मेदवसामांसरुधिरपूयादीनां पटलानि संघास्तैर्लिप्तानि पिबिलीक तान्यनुलेपनतलान्यनुलेपनप्रधानानि तलानि येषां ते तथा अशुचयो विष्ठासक्तेदप्रधान त्वादतएव विश्राः कुथितमांसादिकल्पकर्दमावलिप्तत्वात् । एवं परमउगंधाः कुथितगो मायुकलेवरादपि असह्यगंधास्तथा रुपमा निवर्णानारूपतः। स्पर्शतस्तु कर्कशः कतिनोवज कंटकादप्यधिकतरः स्पर्शोयेषां ते तथा किंबहुनाऽतीव दुःखेनाधिसह्यते । किमिति । यत स्ते नरकाः पंचानामपीडियार्थानामशोजनवादशनास्तत्रच सत्वानामगुनकर्मकारिणामु दयदंडपातिनांच वज्जप्रचुराणां तीबाबतिसहवेदनाः शारीराः प्राउनवंति ॥ ६६ ॥ णोचेव णरएसु नेरश्या णिहायं तिवा पलायंतिवा सूईवा रतिंवा धीति वा मतिंवा ज्वलनंते तेणं तब नऊलं विग्लं पगाढं कडुयं ककसं चं उरकं जुग्गं तिवं रुदियासं परश्या वेयणं पचणुप्तवमाणा विदरंति॥६॥ अर्थ-(णोचेवणरएसुरनरइया के०) पणते नरकने विषे जे नारकी जीवोजे ते एटलावा नां पामता नथी गुं नथी पामता ? तोके (णिदायंतिवा के०) निभा नथी पामता, (प लायंतिवाके०) घणी निा जे प्रचता ते पण नथी पामता, ( सूवाके० ) श्रति एटले विशेष ज्ञाननीस्मृति तेपण नथी पामता, ( रतिवा के०)चित्तने विषे रति पामतानथी, (धतिंवा के०) विशेष धैर्य धृतिने पण नथी पामता, तथा ( मतिंवा के०) बुझिने पण ( उवलनंते के०) पामे नहीं (तेणंतबगाल के०) ते नारकी ते नरकने विषे प्रव र्तमान थका उज्वली केतां तीव्र उत्कृष्ट (विननं के०) विस्तीर्ण ( पगाढं के०) थाकरी, (कडूयं के०) कडवी, (कक्कसं के०) कर्कश, (चंझ के०) रौड़, (रकं के० ) मुखर्नु कारण, (जुग्गंतिवं के० ) तीव्र ऊर्ग, तीक्ष्ण, (रुहियासं के) :खे सहन करवा योग्य (ऐरश्यावेयणं के०) नरकने विषे नारकीने वेदनाने (पञ्चगुप्तवमाणाविहरंतिके०) नोगवता थका विचरेले. काल अतिक्रमण करे ते उपर दृष्टांत कहेले. ॥ ६ ॥ ॥ दीपिका-(पोचेवत्ति) तेषु नरकेषु वेदनानिनूता न नियंते न प्रचलायंते ईषन्नि ज्ञमपि नगढंतीत्यर्थः । श्रुतिवा रतिवा धृतिवा मतिंवा नोपलनंते ते नारकास्तत्र उज्वला मुत्कटां विपुलां प्रगाढां कटुकां कर्कशां चंडां दुःखरूपां तीव्रां पुरधिसह्यां नरकवेदनां प्र त्यनुनवमानास्तिष्टंति ॥ ६७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy