SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहाउरका जैनागम संग्रह नाग उसरा. ७५३ तः प्रायस्त्रसघाती कालमासे स्वायुःक्ष्ये कालं कृत्वा धरणितलं रत्नप्रनादिकायाः ट थिव्यास्तलमतिघ्याऽधोनरकतलप्रतिष्ठानः स्यात् ॥ ६५ ॥ ॥ टीका-तेच विषयासक्ततया एतत्कुर्वतीत्येतदर्शयितुमाद। (एवमेवइत्यादि ) एवमेव प्रक्तिस्वनावाएवं ते निष्कृपानिरनुकोशाबाह्यान्यंतरपर्षदोरपि कर्णनासाविकर्तनादिना दंडपातनस्वनावाः स्त्रीप्रधानाः कामाः स्त्रीकामाः यदिवा स्त्रीषु मदनकामविषयनतासु का मेषुच शब्दादिषु इलाकामेषु मूर्जितागृहाग्रथिताअध्युपपन्नाः। एते च शक्रपुरंदरा दिवत्पर्या याः कथंचिन्नेदं वाश्रित्य व्याख्येयाः। तेच नोगासक्ताव्यपगतपरलोकाध्यवसायायावर्षा णि चतुःपंचषट् सप्तवा दशवाल्पतरं वा कालं नुक्त्वा नोगासक्ततयाच परपीडोत्पादनतो वैरायतनानि वैरानुबंधाननुप्रसूयोत्पाद्य विधाय तथा संचयित्वा संचिंत्योपचित्य बदनि प्रनूततरकालस्थितिकानि कूराणि क्रूर विपाकानि नरकादिषु यातनास्थानेषु ककचपाटन शाल्मल्यवरोहणतप्तत्रपुपानात्मकानि कर्माण्यष्टप्रकाराणि बस्टष्टनिधत्तनिकाचनावस्था नि विधाय तेनच संनारकतेन कर्मणा प्रेर्यमाणास्तत्कर्मगुरवोवा नरकतलप्रतिष्ठानानवंती त्युत्तर क्रिययापादितबदुवचनरूपयेति संबंधः । अस्मिन्नेवार्थ सर्वलोकप्रतोतं दृष्टांतमाह। (सेजहाणामएइत्यादि ) तद्यथानामायोगोलकोऽयस्पिडः शिलागोलकोवृत्तात्मशकलं बोदके प्रदिप्तः समानस लिलतलमतिवातिसंध्याधोधरणीतले प्रतिष्ठानोनवति । अच ना दार्टीतिकमाह । (एवमेवेत्यादि) यथासावयोगोलकोवृत्तत्वाबीघ्रमेवाधोयात्येवमेव तथाप्रकारः पुरुषजातः । तमेव लेशतोदर्शयति । वजवरजं गुरुत्वाकर्म तद्वदुलस्तत्करण प्रचुरस्तथा बध्यमानकर्मगुरुरित्यर्थः । तथा धूयताति धूतं प्राग्बईकर्म तत्प्रचुरः । पुनःसा मान्येनाह। पंकयतीति पंकं पापं तद्वदुलस्तथा। तदेव कारणतोदर्शयितुमाह । वैरबदुलो वैरानुबंधप्रचुरस्तथा ( पत्तियंति) मनसोऽष्प्रणिधानं तत्प्रधानस्तथा दंनोमायया परवंचनं तउत्कटस्तथा निकतिर्मायावेषनाषापरावृत्तिनाना परोहबुधिस्तन्मयस्तथा सातिबदुला तिसातिशयेन इव्येणापरस्य हीनगुणस्य व्यस्य संयोगःसातिस्तबहुलस्तत्करणप्रचुरस्तथा ऽयशोश्लाघासदृत्ततया निंदा यानि यानि परापकारनूतानि कर्मानुष्ठानानि विधत्त तेषु तेषु कर्मसु करचरणजेदनादिषु अयशोनाग्नवतीति । सएवंनूतः पुरुषः कालमासे स्वायुपःद ये कालं कृत्वा एथिव्यारत्नप्रनादिकायास्तलमतिवर्त्य योजनसहस्रपरिमाणमतिलंध्य नर कतलप्रतिष्ठानोऽसौ नवति ॥ ६५ ॥ तेणं गरगा अंतोवट्टा बाहिं चरंसा अहे एकरप्पसंगणसंठिया पिच्चं धकारतमसा ववगयगदचंदसूरनकत्तजोइसप्पदा मेदवसामंसरुदिर पूयपालचिरकललित्ताणुलेवणतला असुई वीसा परमप्निगंधा कपहा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy