SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागमसंग्रह नाग उसरा. ४७ ल ईश्वर स्वनावादिक- करेलुं क्याथी होय. जो स्वयंकत सुख दुःख , तो सर्व जीव व्यापारादिक सरिखो व्यापार करतां सर्व सरवाज केम नथी थता. माटे पुरुषाकारे कांज नथाय, अने जो काल ईश्वरादिकना करेला सुख उःख होय तो जगतनी विचित्र ता केम थाय? तेमाटे काल ईश्वरादिकनुं करेलुं पण सुख उःख यतुं नथी. एटले जीव ने सुहंवाजश्वाउरकंके० सुख अथवा मुख जे जे ते केवां ले, तोके सेहियं वा असेहियं के सैधिक अथवा असैदिक ले. तेमां स्त्रम् चंदन विनितादिक तेथकी उपनुं जे सुख तेने सैदिक कहिये. घने अंतरंग आनंदरूप जे सुख तेने असैदिक कहिये. एवीरीते बे प्रकारे उःख पण जाणवू, तेमा एक वध, बंधन, ताडनादिक क्रियाना करवायीकरी अने बीजं शूलज्वरादिरूप जाणवू, एटले एक कारणे निष्पन्न अने बीजुं स्वानाविक नि पन्न . ॥ २ ॥ ए सुखःख जो कोइए कस्यां नयी, तो ए जीव सुखी फुःखी केम थायडे, ते कहेले. सयंकडंनअमेहिंवेदयंति पुढोजियाके सयं एटले पोतानुं करेलुं अथ वा अनेरानु करेलु जे सुख दुःख ते जीव वेदतो नथी. किंतु संगअंतंतहातेसिंके० नवित व्यतानु करेलु तेहिज जीवने सुख दुःख नपजेले. तथाच तन्मतं । प्राप्तव्यो नियतिबला श्रयेण योऽर्थः, सोवश्यं नवति नृणां शुनोगुनो वा ॥ नूतानां महति कृतेपिहि प्रयत्ने, ना नाव्यं नवति न नाविनोस्ति नाशः॥१॥ इति वचनात् ॥ ३ ॥ एप्रमाणे नियतवादी ना मतनो अनिप्राय दर्शाव्यो. ॥ दीपिका-नक्तः प्रथमोद्देशकः । अथ दितीयोदेशकः कथ्यते । तस्यायमर्थसंबंधः । याद्योदेशके नूतवादादिमतं प्रदर्य निराकृतं । इहाप्यवशिष्टं तदेवोपदर्य निराक्रियत इत्यनेन संबंधेनागतस्यास्योद्देशकस्य सूत्रं यथा । (आघायमिति)। पुनः एकेषां नियतिवा दिनामेतदाख्यातं । थारख्यातमित्यत्र नावे क्तप्रत्ययः।तद्योगेन वा क्लीबइति कर्तरिषष्ठी। तत श्व नियतिवादिनिरिदमाख्यातमित्यर्थः। किं तदित्याह । (नववमत्ति) उपपन्ना युक्त्या घट मानाः पृथक् अनेके जीवाः। जीवसत्वे पंचनूततहरीरवादिमतं निराकृतं । पृथगित्यनेन यात्माऽवैतवादिनिरासश्च । तेऽनेके जीवाः सुखं दुःखं देवनारकादिनवेषु वेदयंत्यनुनवंति अनेनाऽकर्तृवादो निरस्तः (अज्वेत्ति)। अथवा लुप्यते स्थानात् स्थानांतरं संक्राम्यते।ए तेनोपपातिकत्वमप्युक्तं ॥१॥ नियतिवादमतमेवाह श्लोक येन । (नतमिति) यत्तैः प्राणिनिरनुनूयते सुखं फुःखं स्थानविलोपनं वा न तत्स्वयमात्मना पुरुषकारेण कृतं दुःखं। उखस्यचोपलक्षणात्सुखमपि ग्राह्यं । सुखःखानुनवः पुरुषकारकतो न स्यादित्यर्थः। अनेन कालेश्वरस्वनावकर्मादिना च कुतः कृतं । एमित्यलंकारे। कालादिनिरपि न कत मित्यर्थः । किंतु नियतेरेव निष्पद्यते सर्वमिति । ततः सुखं सैदिकं सिौ मोदे नवं सै Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy