SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ४६ तिीये सूत्रकृतांगे प्रथमश्रुतस्कंधे प्रथमाध्ययनं. अनुनयंति । पुनःपुनः संसारचक्रवाले व्याधिमृत्युजरानिराकुले व्याप्ते ॥ २६ ॥ तेषां फुःखफलमुपसंहारं चाह । (उच्चेति)। मच्चावचान्यधमोत्तमानि स्थानानि गवंतोत्र मंतोगनिमेष्यंति यास्यंत्यनंतशः । (नापपुत्तेति)। ज्ञातः सिदार्थक्षत्रियस्तस्य पुत्रः श्रीमहावीरो जिन एवमुक्तवान् । इति ब्रवीमीति सुधर्मस्वामी जंबूस्वामिनं प्रत्याहेति ॥ २७ ॥ इति श्रीसूत्ररूते दितीयांगे प्रथमाध्ययनेप्रथमोदेशकव्याख्या संपूर्णा ॥ ॥ ॥ टीका-यत्पुनस्ते प्राप्नुवंति तदर्शयितुमाह (नाणाविहारंइत्यादि ) नानाविधानि बदुप्रकाराणि दुःखान्यासातोदयलक्षणान्यनुनवंति पुनः पुनः । तथाहि नरकेषु करपत्र दारण,कुंनीपाक,तप्तायःशाल्मलीसमालिंगनादीनि तिर्यटु च शीतोमादिदमनांकताडनाs तिसारारोपण कुत्तुडादीनि । मनुष्येषु इष्टवियोगाऽनिष्टसंयोगशोकाक्रंदनादीनि देवेषु चा नियोगेाकिल्बिषिकत्वच्यवनादीन्यनेकप्रकाराणि दुःखानि ये एवंनूता वादिनस्ते पौनः पुन्येन समनुनवंति। एतच्च श्लोकाई सर्वेषूत्तरश्लोकार्धेषु योज्योशेष सुगम यावउद्देशक समाप्तिरिति ॥२६॥ नवरमुच्चावचानीति थधमोत्तमानि नानाप्रकाराणि वासस्थानानि गई तीति गबंतोत्रमंतोग गर्नमेष्यति यास्यंत्यनंतशो निर्विदमिति ब्रवीमीति सुधर्मस्वामी जंबूस्वामिनं प्रत्याह । ब्रवीम्यहं तीर्थकराया न स्वमनीषिकया सचाहं ब्रवीमि येन मया तीर्थकरसकाशाबूत । एतेनच क्षणिकवादिनिरासो इष्टव्यः ॥२॥ इति समयाख्यप्रथमा ध्ययने प्रथमोद्देशकः समाप्तः ॥ ॥ ॥ ॥ ॥ ॥ ॥ अथ प्रथमाध्ययनेक्षितीयउद्देशकः प्रारज्यते आघायं पुण एगेसिं, नववरसा पुढो जिया॥ वेदयंति सुहं सुःखं, अ वा लुप्पंति गणन॥१॥न तं सयं कडं उरकं, क अन्नकडं च ।सुदं वा जवा उखं, सेदियं वा असेहियं ॥३॥ सयं कडं न अमेदिं, वेदयंति पुढो जिया ॥ संगअं तं तदा तोसें, इदमेगेसि आदिअं॥३॥ अर्थ-पुणके वली एगेसिंके एक नियतवा दिने मते, थाघायंके एम कह्युजे. ए टले तेनो जे अनिप्राय ते कहेले. उववस्मापुढोजियाके पथक् पृथक् नारकादिकने नवे जे जीवले, ते पोतपोताना देहस्थित थका सुदंरकं के० सुखःखने वेदयंतिके वेदे. अज्वाके० अथवा ते प्राणी मुख पुःख अनुजवता गणनके० ते स्थानकथी पोतानुं थायुष्य पूर्णकरीने लुप्पंतिके० स्थानांतरे संक्रमे. एम नियतवादी कहेले. ॥१॥ वली पण बेगाथाए नियतवादीनां मतनो थनिप्राय कहेजे. जे ते प्राणी सुख दुःख थनुनवेने, एक स्थानक थकी बीजे स्थानके उपजेडे, नर्तसयंकडंउरकंके ते मुखादिक ते जीवन पोतानुं कीधेनुं नथी. तेम कथनकडंचणं के अनेरा का Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy