SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागमसंग्रह नाग उसरा. ४५ न्यो सुखेन्यो विमुच्यते । सकल ६६विनिर्मोदं मोदमास्कंदंतीत्युक्तं नवति ॥ १ ॥ दानी तेषामेवाऽफलवादित्वाविष्करणायाह । (तेणावीत्यादि ) ते पंचनूतवाद्याद्या ना पि नैव संधि बिई विवरं। सचश्व्यनावजेदावधा। तत्र व्यसंधिः कुड्यादि वसंधिाना वरणादिकर्मविवररूपस्तमझात्वा ते प्रवृत्ताः। णमिति वाक्यालंकारे। यथा धात्मकर्मणोः सं धिविधा नावलक्षणोनवति। तथा अबुधाइव ते वराका उखमोक्षार्थमन्युद्यताश्त्यर्थः। य था तएवंनूतास्तथा प्रतिपादित लेशतः प्रतिपादयिष्यतेच । यदि वा संधानं संधिरुत्तरोत्तर पदार्थपरिझानं तदज्ञात्वा प्रवृत्ताइति । यतश्चैवमतस्ते न सम्यक्धर्मपरिप्लेदे कर्तव्ये विज्ञा सो निपुणा जनाः पंचनतास्तित्वादिवादिनो लोकाति। तथाहिदांत्यादिकोदश विधो धर्मस्तमझात्वैवान्यथा च धर्म प्रतिपादयति । यत्फलानावाच्च तेषामफलवादित्वं तउत्तरग्रं थेनोद्देशकपरिसमाप्त्यवसानेन दर्शयति । ये तेविति । तुशब्दश्वशब्दार्थे यइत्यस्यानंतरंप्र युज्यते। येच ते एवमनंतरोक्तप्रकारवादिनो नास्तिकादयोग्घोनवौघःसंसारस्तत्तरणशीलास्ते न नवंतीति श्लोकार्थः ॥ २० ॥ तथा न ते वादिनः संसार, गर्न, जन्म, कुःख, मारादि पारगा नवंतीति ॥ २१॥२२॥ २३ ॥ २४ ॥ २५॥ नाणाविदाई उखाई, अणुवंति पुणो पुणो ॥ संसारचकवा लंमि, मच्चुवाहिजराकुले ॥३६॥ नचावयाणि गबंता, गप्नमेस्सं ति पंतसो॥ नायपुत्ते महावीरे, एवमाद जिणोत्तमे ॥॥इति बेमि पढममयणं पढमो उदेसो समत्तो ॥ ७॥ ७ ॥ अर्थ-वली ते जे स्थितिने पामे ते कने. नाणाविहारकाई के नानाविध बहु प्रकारे बेदन नेदन ताडनादिक उखोनें अणुहवंतिपुणोपुणो के वली वली अनुनवेले. परंतु ते दुःख क्यां पामे ? तोके संसार चक्कवालंमिके० संसारचक्रवालने विषे पामे. ते संसार केवो उस्तरडे तो के, मजुवाहिजराकुले के मृत्यु, व्याधि थने जरा तेणे करी बाकुलव्याकुल . एवा संसारमाहे परिभ्रमण करतां अनंतो काल ःखी थाय. ॥२६॥ ते दर्शनी वलो असमंजस थका सूत्र विरोधना बोलनारा नच्चावयाणिगता के चे नीचे स्थानके परिभ्रमण करतां आगामिक काले गप्नमेसंतिणंतसोके अनंता गर्ननां पुःख पामसे. एवमाहके एवं वचन, नायपुत्तेमाहावीरेके० ज्ञातपुत्र श्रीमहावीरदेव जि णोत्तमेके० जिनोत्तम तेणे कडुं. तेम थमे पण कहिये बैए ॥२७॥ इतिप्रथमाध्ययनस्य प्रथमोदेशकः समाप्तः ॥ ए प्रथम उद्देशकमां नूतवादिप्रमुख परवादीना मत कह्या. ॥ दीपिका-ते यत्प्राप्नुवंति तदाह । (नाणेति) । नानाविधान्यनेकप्रकाराणि फुःखानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy