SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ४४ वितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे प्रथमाध्ययनं. रगामी नहोय. ए गाथानां पहेला त्रण पदनो थर्थ प्रथम कह्यो तेप्रमाणेज ॥१॥ जे एम बोले ते गर्नना पारगामी नहीं, एटले अनंता गर्ननां दुःख सहन करे.॥२२॥ वली जे एम बोले ते जन्मना पारगामी नथी अर्थात् अनंता जन्मनु सुख सहन क रे. ॥ २३ ॥ तथा जे एम बोले ते उखना पारगामि न होय, अनंतो काल चतुर्गति रूप संसारना फुःख सहन करे. ॥ २४ ॥ तथा जे एम बोले ते मरणना पारगामी न समजवा, अर्थात् अनंतिवार मरण पामे. ॥॥ ॥ दीपिका-अथ पूर्वोक्तसर्वमंतीनामफलत्वं स्वदर्शनांगीकारं च दर्शयन्नाह । (थ गारेति) गारं गृहमावसंतस्तिष्ठंतो गृहस्था धारण्या वा तापसादयः प्रव्रजिताश्च शा क्यादयः । श्रपि संजावने । इदं ते संनावयंति । यथा इदमस्मदीयं दर्शनं मतमापन्ना था श्रिताः सर्वःखेन्यो जीवाविमुच्यंतति ते वदंति ॥ १ए ॥ अथ तेषां निष्फलत्वमाह । तेति षड्निः । ते पंच पंचनूतवाद्याद्याः संधिज्ञानावरणादिकर्मविवररूपं नापि नैव ज्ञात्वा अज्ञात्वेश्त्यर्थः । पंवाक्यालंकारे । यथा जीवकर्मणोः संधिनिन्नत्वं नवति त था झावा मोदार्थ प्रवृत्ता इत्यर्थः॥ संधिदिविधः। व्यसंधिः कुडयादेः । नावसंधिः कर्म विवररूपस्तमुत्तरोत्तरपदार्थप रिझानं वा संधिस्त मझात्वा प्रवृत्ताः। ते किंनूताइत्याह । (न तेत्ति)। तेजना लोका न सम्यक्धर्मविदः । येतु ते। एवंविधवादिनस्ते। घो नवौघःसंसार स्तत्तरणशीला न थाख्याता जिनैः ॥२०॥ अग्रेतनाः पंचश्लोका एवमेव व्याख्येयाः।परं संसार १ गर्न २ जन्म ३ फुःख ४ मारपारगान नवंतीति झेयं ॥१॥२॥२३॥२४॥२५॥ टीका-सांप्रतं पंचनूतात्माऽदैततळीवतहरीराकारकात्मषष्ठदणिकपंचस्कंधवादिना मफलवादित्वं वक्तुकामः सूत्रकारस्तेषां स्वदर्शनफलान्युपगमं दर्शयितुमाह । (बगारेत्या दि) अगारं गृहं तदावसंतस्तस्मिंस्तिष्ठतो गृहस्थाश्त्यर्थः । श्रारण्या वा तापसादयः प्रव्रजिताश्च शाक्यादयः । अपि संभावने । इदं ते संविनावयंति । यथेदमस्मदीयं दर्शन मापन्नाथाश्रिताः सर्वदुःखेन्यो विमुच्यते । थार्षत्वादेकवचनं सूत्रे कृतं । तथाहि । पं चनूततजीवतहरीरवादिनामयमाशयोयथेदमस्मदीयं दर्शनं ये समाश्रितास्ते गृहस्थाः संतः सर्वेन्यः शिरस्तुंडमुंडन,दंडाऽजिनजटाकाषायचीवरधारण, केशोवंचन, नाग्ज्यस्तपश्च रण,कायक्केशरूपेन्यो दुःखेन्यो मुच्यते । तथा दुः। तपांसि यातनाश्चित्राः, संयमो नोगवंच नं ॥ अग्निहोत्रादिकं कर्म, बालक्रीडेव लक्ष्यत इति । सांख्यादयस्तु मोदवादिनएवं संजावयंति यथा । येऽस्मदीयं दर्शनमकर्तृत्वात्माऽदैतपंचस्कंधादिप्रतिपादकमापन्नाः प्रव्र जितास्ते सर्वेन्यो जन्मजरामरणगर्नपरंपराऽनेकशारीरमानसातितीव्रतराऽसातोदयरूपे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy