________________
राय धनपतसिंघ बादारका जैनागम संग्रह नाग इसरा. gმg
पिकूटसाक्षादेरप्रति विरताइति । तथा सर्वस्मात्स्त्रीबालादेः परइ व्यापहरणाद विरतास्तथा सर्वस्मात्परस्त्रीगमनादे मैथुनाद विरताएवं सर्वस्मात्परिग्रहाद्यो निपोषकादप्य विरता एवं स वैन्यः क्रोधमानमायालोनेन्योऽविरतास्तथा प्रेमदेषकलहाच्याख्यानपैशुन्यपरपरिवादाऽर तिरतिमायामृषावादमिथ्यादर्शनशल्या दिन्योऽसदनुष्ठाने ज्योयावतीवं ये प्रतिविरतानवं ति । तथा सर्वस्मात्स्नानोन्मर्दनव एक विलेपन शब्दस्पर्शरूपरसगंधमाव्यालंकारात्कामांगा न्मोहजनितादप्रतिविरतायावतीवयेति । इहच वर्णकग्रहणेन वर्णविशेषापादकं लोधा दिकं गृह्यते । तथा सर्वतः शकटरथादेर्यान विशेषादिकात्प्रतिविस्तर विधेः परिकररूपात्प रिग्रहादप्रति विरताः । इहच शकटरथादिकमेव यानं शकटरथयानं युग्यं पुरुषोत्तमा काशयानं (गिनित्ति ) पुरुष ६योत्दिप्ता फोनिका । ( चिह्नित्ति ) वेसरादि ६य विनिर्मि तोयान विशेषः तथा ( संदमा लियत्ति ) शिबिका विशेषएव । एतदेवमन्यस्मादपि वस्त्रा देः परिग्रहाडपकरणनूताद विरतास्तथा सर्वतः सर्वस्मात्क्रयविक्रयाच्यां करणनूताच्यां यो माषकार्धमाषकरूपकापणादिनिः पण्यविनिमयात्मकः संव्यवहारस्तस्मादविरतायाव जीवति । तथा सर्वस्मादिरस्य सुवर्णादेः प्रधानपरिग्रहाद विरतास्तथा कूटतुला कूटमा नादेरविरतास्तथा सर्वतः कृषिपाशुपाल्यादेर्यत्स्वतः करणमन्येन च यत्किंचित्कारयति त स्मादविरतास्तथा पचनपाचनतस्तथा कंडन कुट्टन पिट्टनतर्जनताडनबंधादिना यः परिक्लेशः प्राणिनां तस्मादविरताः । सांप्रतमुपसंहरति । ये चान्ये परपीडाकारिणः सावद्याः कर्मस माना बोधिका बोध कारिणस्तथा परप्राणपरितापनकरागोग्रहबंदी ग्रहग्रामघातात्मकाये sary: क्रूरकर्मनिः क्रियते ततोऽप्रतिविरतायावतीवयेति ॥ ६२ ॥
से जहा सामए केइ पुरिसे कलममसूर तिलमुग्गमासनिप्फाव कुलब आलिंसंद्ग पलिमंथगमा दिएहिं यंते कूरे मिचामं पतंजंति एवमेव तदपगारे पुरिसजाए तित्तिरवट्टगलावगकवोतकविजलमियम दिसव रागाद्गोह कुम्म सिरिसिवमादि एहिं यंते करे मिचादं पतंजति जा वियसे बाहिरिया परिसा नवइ तंज दा दासेश्वा पेसेवा नय एश्वा ना इल्लेश्वा कम्मकरएवा जोग पुरिसेश्वा तेसिंपियां यन्नयर सिवा दालढ़गंसि वराहंसि सयमेव गरुयं दमं निवत्तेइ तंज हा इमंदंमेद इ मंमुंद इतकेद इमंता लेद इमंयज्यबंधणं करेह इमं नियल बंधणं करे द इमंदडिबंधणं करे द इमंचारगबंधणं करेद इमनियलजुयल संकोडिय मोडियं करेद इमंदन्नियं करे इमंपायन्नियं करेह इमं कन्नबियं
Jain Education International
For Private Personal Use Only
www.jainelibrary.org